________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८५
अनगारधर्मामृतवर्षिणीटीका अ १ सू. २२ मेघकुमारपालनादिनिरूपणम् पियाणं अहं रायबरकण्णाणं सद्धि एगदिवसेणं पाणि गिव्हात्रिंसु । तरणं तस्स मेहस्स अम्मापियरो इमं एयारूवं पीइदाणं दति अट्ट हिरण्णकोडीओ अट्ठ सुवण्णकोडीओ गाहाणुसारेणं भाणियव्वं, जाव पेसणकारियाओ । अन्नं च विपुलं धणकणगरयणर्माणमोत्तिय संखसिलप्पवाल रत्तरयण संतसारसावतेजं अलाहिं जाव आसत्तमाओ कुलवंसाओ पकामं दाउ पकामं भोतुं पकामं परिभा एउं । तएण से मेहे कुमारे एगमेगाए भारियाए एगमेगं हिरण्ण कोडिँदलयइ, एगमेगं सुवन्नकोडिं दलयइ, जाव एग मेगं पेसणकारिं दलयइ, अन्नं च विपुलं धणकणग जाव परिभाएउं दलयइ । तरणं से मेहे कुमारे उपि पासायवरगये फुट्टमाणेहिं मुइंगमत्थएहिं वरतरुणि संपउत्तेहि बत्तीसविहेहि नाडएहि उवगिजमाणे उवगिजमाणे उव लालिनमाणे २: सफरिसर सरूवगंधे विउले माणुस्सर कामभोगे पञ्चणुभवमाणे विहरइ ॥ २३ ॥ सू०||
टोक – 'तरणं तस्स' इत्यादि । ततः खलु तस्य मेघकुमारस्य मातापितरौ मेघं कुमारं शोभने = श्रेष्ठे तिथि करण दिवस नक्षत्र मुहूर्ते' सरिसियाणं' सदृशानां= समानानां 'सरिसव्त्रयाणं' सदृशवयस्कार्ना=समानवयस्कानां 'सरिसत्ताणं'
'एणं तस्स मेहकुमारस्स' इत्यादि
टीका - (तरणं) इसके बाद ( तस्स मेहकुमारस्स) उस मेघकुमार के (अम्मा) मातापिताने (मेहं कुमारं ) उस मेघकुमार का (सोहसि तिहिकरण दिवस नकखत्त मुहुर्त्तसि) शोभन श्रेष्ठ- तिथिकरण दिवसनक्षत्र एवं मुहूर्त में (सरसियाणं) अपने समान (सरिसन्त्रयाणं) अपने समान वयबालीं
'तरणं तस्स मेहकुमारस्स' इत्यादि ।
टीडार्थ - (त एणं) त्यारमा ( तस्स मेह कुमारस्स) भेघकुभारना भातापिताये ( मेहकुमारं ) भेघङ्गुभारनु' ( सोहणंसि तिहिकरणदिवसन करवत्तमुत्तंसि ) शोसन श्रेष्ठ-तिथिप्रणु द्विवसनक्षत्र-मने मुहूर्त भां (सरसियाणं ) पोताना भेवी समान धर्मवाणी ( सभानशीला ) ( सरिसच्त्रयाणं ) भेधडुभारना समान आयुष्यवाजी ( सरि
For Private and Personal Use Only