SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६८ ज्ञाताधर्मकथासूत्रे स्कंधावारमानं=शत्रु विजेतुं कदा कियत् परिमितं सैन्यमुपनिवेशनीयमिति प्रमाणविज्ञानम्, 'खंधावारमाणं' इत्यत्र समवायाङ्गोक्तस्य 'खंधावारनिवेसं' इत्यस्य समावेशः४४, ‘नगरमाणं' नगरमानम् = अस्मिन् प्रदेशे कीदृशमायामदेध्य पलक्षितं येन विजयशाली भवेयं ? कस्य वर्णस्य कस्मिन् कस्मिन् स्थाने निवेशः श्रेष्ठा:' इति विज्ञानम्, 'नगरमाणं इत्यन्त्र समवायाङ्गोक्त 'नगर निवेशं' इत्यस्य समावेश: ४५, 'चारं' चारः = ज्योतिश्वारस्तस्य विज्ञानम्, 'चार' इत्यत्र समवायाङ्गोक्तानां 'चंदलक्खणं' म्रग्चरियं' राहुचरियं' राहुचरियं' गहचरियं' इत्येषां चतुर्णा समावेश: ४६, 'पडिचारं' प्रतिचारं प्रतिवर्तितश्वारं इष्टानिष्टफलजनक शान्तिकर्मादि क्रियाविशेष- विज्ञानम् 'पडिचारं' इत्यत्र 'सोभागकरं' दो भागकरं । विज्जागयं' मंतगयं' रहसगयं' सभासंचार' इत्येतेषां समवायाङ्गोक्तानां पणां समावेश: ४७, 'बुहे' व्यूहं शकटाद्याकृतिकं सैन्यरचनम् ४८, 'पडिवूह' प्रतिव्यूहं - प्रति = प्रतिद्वन्द्विनां व्यूहभङ्गार्थं व्यूहं स्वरक्षणाय सैन्यरचनम् ४९, 'चकन्यूह' चक्रव्यूह = चक्राकृतिसैन्यनिवेशपरिज्ञानं५०, 'गरुळवूह' गरुडव्यूहं= Acharya Shri Kailassagarsuri Gyanmandir स्कंधावारमान - शत्रु को परास्त करने के लिये किस समय कितना सैन्य स्थापित करना चाहिये इस तरह सैन्य के परिमाण का विचार काना ४४. नगरमान - इस प्रदेश में कितना लम्बा चौडा नगर बसाना चाहिये कि जिससे मैं जियाली बने तथा किस को किस स्थान में वसाना अच्छा होता है इत्यादि विचार करना ४५, चार ज्योतिषचक्र का विचार ४६, प्रतिचार - इष्टानिष्ट फल जनक शान्तिकर्म आदि क्रिया विशेष का विचार करना ४७ व्यूह - शकट आदि की आकृति में सैन्य का स्थापना करना ४८ प्रतिव्यूह शत्रुओं के व्यूहों संग करने के लिये और अपनी रक्षा करने के लिये सैन्य की स्थापना करना ४९. चक्रव्यूह चक्र के आकार में सैन्य स्थापित करने की विधिक जानना ५०, गरुड की आकृति के अनु માટે કયારે કેટલી સેના જોઇએ આ રીતે સેનાના પરિમાણુના વિચાર કરવા (૪૪), નગર માન આ પ્રદેશમાં કેટલા પ્રમાણનુ નગર - સાવવુ જોઇએ કે જેથી હુ` વિજયી થાઉં તેમજ કયા વર્ષોંના માણસાને કઈ જગ્યાએ વસાવવુ' સારૂ છે. વગેરે ઉપર विचार ४२वो. (४५) थार, ज्योतिष यह विशे विचार १२ (४६), अति चारઈ ટ-અનિષ્ટ ફળ આપનારા શાંતિ કર્યાં વગેરે ક્રિયા વિશેષના વિચાર કરવા (૪૭), વ્યૂહ-શકટ વગેરેના આકારમાં સેનાની સ્થાપના उ:ची (४८), प्रतिव्यूड-शत्रुना હુને તાડીને પેાતાની રક્ષા કરવા માટે અમુક રીતે સેના ગોઠવવી. (૪૯), ચક્રગૂડાના આકારે સેના ગોઠવવાની વિધિ જાણવી (૫૦), ગરુડ વ્યૂહ-ગરુડના ! For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy