SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २५२ ज्ञाताधर्मकथाङ्गसूत्रे अतिविशाले भोजनमण्डपे = भोजनशालायां तत् विपुलम् अशनं पानं खाद्यं स्वाध चतुर्विधाहारं मित्रज्ञातिगणनायकैः सार्धं आसाएमाणा' आस्वादयन्तौ=भोज्यपदार्थान्स्वरूचिपूर्वक माहरयन्तौ 'विसाएमाणा' विस्वादयन्तौ विशेषेणावा दन्तौ सन्तौ ' परिभाएमाणा' परिभाजयन्ती = उदारतापूर्वकं सर्वेभ्यो यथारुचि प्रतिपूर्णम् अशनादिकं ददतौ 'परिभुंजमाणा' परिभुञ्जनौ खादन्तौ ' एवं च णं विहरति एवंच खलु विहरतःस्म । जिमियनुत्तरागयात्रिय' जिमित मुक्तोत्तरागतौ अपिच= पूर्व जिमितौ पश्चात् भुक्तौत्तरकालम गतौ अपि च मित्रज्ञातिगणनायकादिभिः सार्धं भुक्तत्वा भोजनस्थानादन्यत्रागतौ च सन्तौ इत्यर्थः 'आयंता' आचान्तौ=शुद्धोदकेन कृतयुद्धको 'चोखा' चोक्षौ=अपनीतान्नपौ 'परमसुइभूया' परमशुचिभूतौ = करादिमक्षालनेन परमपवित्रौ तं मित्रसमस्त अलंकारों से जिनका शरीर विभूषित हो रहा है अति विशाल भोजनमंडप में उस विपुल अशन, पान, खाद्य, स्वाद्य, रूप चतुर्विध आहार को मित्र, ज्ञाति, गणनायक आदि जनों के साथ खूब रुचि पूर्वक चखा खूब उसका आस्वाद लिया और साथ२ में उसे उदारता पूर्वक बडी मीति से और दूसरों के लिये दिया - परोसा- फिर स्वयं खाया । (जिमियत्ततराग या त्रिय णं समाणा आयंत चोक्खा परम मुइभूया तं मित्तणाइ नियगसयण संबंधिपरिजणगणणायग विउलेणं पुप्फवत्य गंध मल्लालंकारेण सक्कारेंति) जीमने के बाद फिर वे दोनों मित्र, ज्ञाति गणनायक आदिजनों के साथ उस भोजनस्थान से दूसरी जगह पर आये और वहां पानी से कुल्ला किया चोखे हुए भोजन के सीत जो कहीं लगे हुए थे उन्हें दूर किया परम शुचिभूत हाथ आदि धोकर बिलकुल साफ પતાવી દીધી છે. અને સમસ્ત અલંકારાથી જેમનું શરીર દીપી હ્યુ છે—તે અતિ વિશાળ મંડપમાં આવ્યાં અને તે પુષ્કળ પ્રમાણમાં તૈયાર કરવામાં આવેલાં અશન પોન, ખાદ્ય, અને સ્વાદ્ય આ ચાર પ્રકારના આહારને મિત્ર, જ્ઞાતિજન, ગણનાયક વગેરેની સાથે બેસીને ખૂબજ રુચિપૂર્વક ચાખ્યાં, તેને સારી પેઠે આસ્વાદ લીધા અને બહુજ ઉદારતાની સાથે પ્રેમભાવ અતાવતાં તેઓએ બીજાઓને પિરસ્યું અને જાતે પણ જમ્યા. (जिमियत्तत्तरागया वियणं समाणा आयंत चोक्खा परम महभूया तं मित्रागाइनियगयण संबंधिपरिजणगणनायग चिउलेणं पुष्करस्थगंध मल्ला लंकारेण सक्कारेंति) भ्या च्छी पन्न राणी भन्ने भित्र, ज्ञाति भने ગણનાયક વગેરેની સાથે તે ભેાજન સ્થાનને છોડીને બીજા સ્થાને પધાર્યા, અને શુદ્ધ પાણીથી તેઓએ કાગળા કર્યા. કઇ પણ એઠું ન રહીજાય એવી સાવચેતીથી માં Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy