________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्ष टीका. अ १ सू. १९ अंकालमेघदोहदनिरूपणम्
२३५
सुलम् - तएणं सा धारिणी देवी तंसि अकालदोहलंसि विणीयंसि जाव सम्माणिय डोहला तस्स गन्भस्स अणुकंपणट्टाए जयं चिह्न, जयं आसयइ, जयंसुवइ, आहारं पि य णं आहारेमाणी णा तित्तं णाइ कयं इकसायं णाइ अंबिलं णाइ महुरं जं तस्स गब्भस्स हियं मियं पत्थयं देसे य काले य आहोरं आहारेमाणी नाइ चिंतं णाइ सोगं नाइ देष्णं णाइमोहं णाइ भयं णाइ परितासं भोय. पणच्छायणगंधमलालंकारेहिं तं गब्भं सुंह सुहेणं परिवहइ ॥ १९सू०॥
टीका --- 'तणं सा' इत्यादि । ततः खलु सा धारिणी देवी तस्मिन् अकालदोहदे =अकालमेघदोहदे 'विणीयंसि ' विनीते = पूरिते सति यावत् सम्मा नितदोहदा, तस्य गर्भस्य 'अणुकम्पणट्टाए' अनुकम्पनार्थम् = अनुकम्पार्थं 'जयंचिट्ठ' यतं = यतनापूर्वकं तिष्ठति यथा गर्भबाधा न भवतीति भावः, 'जयं आसयइ' यतमास्ते=यतनापूर्वकमुपविशति, 'जयं सुबई' यतं स्वपिति=
अन्तर्हित करने के बाद फिर वह देव जिस दिशा से प्रकट हुआ था उसी की तरफ चला गया । ॥ सूत्र ॥ १८ ॥
'तणं सा धारिणी देवी' इत्यादि टीकार्थ - (तरणं) इसके बाद
-
(साधारिणी देवी) वह धारिणी देवी ( तंसि अकालदो हलंसि विणीयंसि ) उस अकाल मेघ दोहले के पूर्ति हो जाने पर सम्मानित दोहदवाली हुई ( तस्स गन्भस्स अणुकंपणट्टाए) उस गर्भ की अनुकंपा निमित्त (जयंचिट्ठ) यतना से खडी रहने लगी (जयं आसयइ) यतना से बैठने लगी
साहरिता जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए) अदृश्य उर्जा पछी देव જે દિશાથી પ્રકટ થયેલા હતા તેજ તરફ પાછા ગયા. ॥ સૂત્ર ૧૮ ॥
'तणं सा धारिणी देवी' इत्यादि
अर्थ-- (त एणं) त्यारमाह ( सा धारिणी देवी) धारिणी देवी ( तंसि अकाल दोहलसि विणीयंसि ) ते अाण भेघ होडहनी पूर्ति थया पछी सन्मानित होइहा थने (तस्स गन्भस्स अणुकंपणट्टाए) ते गर्लनी अनुया भाटे (जयं विट्ठ) यत्नपूर्व अली थवा सागी. (जयं आसयइ) यत्नपूर्व मेसवा सागी. (जयं सुबइ ) यत्नपूर्व सूवा : लागी. (आहारं पि य णं आहिरमाणीं नाइ त्तित्तं णाइ कट्टु गंगाइ
For Private and Personal Use Only