SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०४ ज्ञाताधर्म कथाजसो वारंवारं तत्स्मरणं कुर्वन् तिष्ठति । ततः खलु तस्य अभयकुमारस्याष्टमभक्ते 'परिणममाणे' परिणमति परिपूर्णमाये सति पूर्वसंगतिकस्य देवस्याऽऽसनं चलति। ततः खलु पूर्वसंगतिकः सौधर्मकल्पवासी देवः चलितं पश्यति, दृष्ट्रा 'ओहिं' अवधिम् अवाधज्ञानं 'पउंजई' प्रयुक्ते । ततः खलु तस्य पूर्वसंगतिकस्य देवस्य, अयमेतदूपः 'अज्ज्ञथिए' आध्यात्मिकः यावत् समुदपद्यत-एवं खलु मम पूर्व. संगतिको जम्बू द्वीपे द्वीपे भारते वर्षे दक्षिणार्धभरते वर्षे राजगृहे नगरे पौषधशालायां पौषधिकः अभयनामको कुमारः भष्टमभक्त परिगृह्य खलु मां मनसि कुर्वन्२ तिष्ठति, तत् श्रेयःखलु मम अभयस्य कुमारस्यान्तिके प्रादुर्भवितुम्। करते हुए उस पौषधशाला में रहे । (तएणं तस्स अभयकुमारस्स अट्ठमभत्ते परिणममाणे पुन्वसंगइयस्स देवरस आसणं चलइ) इस के बाद उस अमयकुमार का अष्टमभक्त जब पूर्णप्राय होने को आया तब उस पूर्व संगतिक देव का आसन चलायमान हुआ (तएणं पुत्रसंगहए सोहम्मकप्पवासी देवे आसणं चलियं पासइ) आमन को चलायमान होता हुआ जब उस पूर्व संगतिक सौधर्मवासी देवने देखा तो (पासित्ता ओहिं पउंजइ) देखकर उसने अवधिज्ञान को लगाया (तएणं तस्स पुषसंगइयस्स देवस्म अय. मेयारूवे अज्झथिए जाव सम्मुप्पज्जित्था) लगाने के बाद उस पूर्व संगतिक देव के मन में (एवं सपेइइ) एसा विचार उत्पन्न हुआ कि (एवं खलु मम पुत्रसंगइए जंबुद्दी वे२ भारहे वासे दाहिणङ्कमरहे वासे रायगिहे नयरेपोસુધર્મા દેવલોકવાસીમિત્ર દેવનું વારંવાર સ્મરણ કરતા પૌષધશાળામાં રહ્યા. (तएणं तस्स अभयकुमारस्स अमभत्ते परिणममाणे पुचसंगइस्स देवम्स आसणं चलइ) त्या२मा मलयभानु २५७८मनात न्यारे साल पुर था मा०यु, त्यारे पूर्व सतिषनु भासन यायमान थयु (त एणं पुत्रसंगइए सोहम्मकप्पवासी देवे आसणं चलियं पासइ) न्यारे पोताना शासनाने यलित थत नयु त्यारे पूर्व सति सौषम वासी हवे (पासिता ओहि पउंजइ) ते गाने तेभो भवधिज्ञान 43पि२।(त एणं - स पुन्चसंगइयस्स अयमेयारूपे अज्झस्थिर जाव सम्मपन्जित्था) विद्यार्या माह पूर्व संगति वने अध्यात्मिा विचार सय। (एवं सपेहेइ) ते २मा प्रमाणे विया२१साया (एवं खलु मम पुषसंगइए जंवृहीवे २ भार हे बाते दाहिणभरहे बासे रायगिहे नगरे पोसहसालाए पोसहिए अभयनाम कुमारे अट्टममत् परिगिहिचाणं मम मणसिकरेमाणे २ चिट्ठइ) भा। पूर्वस તિક અભયકુમાર નામે એક રાજકુમાર છે, તેઓ અત્યારે જંબુદ્વીપના દક્ષિણુદ્ધ ભરતખંડની રાજગૃહનગરીની પૌષધશાળામાં પૌષધવતીની સ્થિતિમાં અષ્ટમભકતવતની साथै भारु सतत २५२५ ४२४॥ छ. (तंसेयंखलु मम अभयस्स कुमारस्स For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy