________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतवर्षिणीटीका अ, १ स, १४ अकालमेघदोहदनिरूपणम् १९५ तस्य कारणस्य, अन्तगमनं गमिष्यामि-पारं प्राप्म्याभि। ततःखलु म श्रेणिको राजा अभयेन कुमारणेवमुक्तः सन अभय कुमारमेवमवदत्-एवं खलु हे पुत्र! तव 'चुल्लमाउयाए' लधुमातुः धारिण्या देव्या तस्य गर्भस्य द्वयोर्मासयोरति क्रान्तयोस्तृतो ये मासे वर्तमाने दोहदकालसमयेऽयमेत पा= वक्ष्यमाणम्वरूपः, अनहवेमाणा, अप्पच्छाए माणा जहा भूयमवितहमसंदिद्धं एयमट्टमारवह) इमलिये हे तात? आप मुझसे अपनी इस स्थितिका कारण न छुपाईये, विना किसी संकोच के आप उसे प्रकट कर दीजिये। मैं "इसे अभयकुमार से कैसे कहूँ” इम शंका को आप अपने मन से निकाल दीजिये। मनोगतार्थ प्रकट करने में मौन धारण मत कीजिये। चिन्तित अर्थको गुप्त मत रखिये। किन्तु जो कुछ भी इस स्थिति का कारण हो उसे यथार्थ अवितथ रूप से विना किसी सन्देह के आप स्पष्ट कह दीजिये। (तएणं हं तस्स कारणस्स अंतगमणं गमिस्सामि) तो मैं उस कारण की खोज करूँगा। (तएणं से सेणिए राया अभयएणं कुमारेणं एवं वुत्ते समाणे अभयकुमारं एवं बयासी) इस तरह अभयकुमार के द्वारा कहे गये उन श्रेणिक राजाने अभयकुमार से ऐसा कहा-(एवं खलु पुत्ता तव बुल्लमाउयाए धारिणीए देवीए तस्स गभस्म दोसु मासेमु अइक्कंतेमु तइए मासे वट्टमाणे दोहलकाल समयंसि अपमेया रूवे दोहले पाउभविस्था) हे पुत्र ? मेरे चिन्तातर होने का कारण इस प्रकार है-तुम्हारी छोटी माता धारिणी देवी उसके गर्भ के दो मास व्यतीत होने पर अब तीसरामास चल रहा हवेमागा, अपच्छाएमाणा जहाभूयमवितहमसंदिद्धं एयमट्टमारवाह) હે તાત! તમે આ સ્થિતિનું કારણ ન છુપાવે. નિઃસંકેચપણે તમે મારી સામે આ સ્થિતિનું કારણ પ્રકટ કરે. “હું આ વાત અભયકુમારને કેવી રીતે કહે” આ જાતના સંકેચને તમે મનમાં સ્થાન ન આપો. મનની ઈચ્છાને પ્રકટ કરવામાં મૌન સેવવું સારું નહિ. ચિંતિત મને રથને છુપાવો નહિ. પરંતુ આ સ્થિતિનું ગમે તે કારણ હોય तेने २ सये साया स्व३५॥ भारी सामे स्पष्ट ४२१. (तएणं हं तस्म कारणस्स अंतगमणं गमिस्मामि) हुँते ४।२९ ५।२४२वानी प्रयत्न ४२, (तएणं से सेणिए राया अभएणं कुमारेणं एवंबुत्ते समाणे अभय कुमारं एवं क्यासी) આ રીતે અભયકુમાર વડે કહેવાએલા શ્રેણિક રાજાએ તેને આ પ્રમાણે કહ્યું– (एवं खलु पुत्ता तब चुलामाउयाए धारिणीए देवीए तस्स गम्भस्स दोसु मासेस अइकंतेसु तहए मासे घट्टमाणे दोहलकालसमयंसि अयमेयारूपे दोहळे पाउम्भावस्था) हे पुत्र! भारी यिन्तार्नु ॥२५ मा प्रभारी छ तमाश नाना (અપર) માતા ધારિણદેવીને ગર્ભના બે મહિના પૂરા થયા છે અને અત્યારે ત્રીજો
For Private and Personal Use Only