________________
Shri Mahavir Jain Aradhana Kendra
१९०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञाताधर्मकथाङ्गसत्रे
कारणेणं, तं सेयं खलु मे सेणियं रायं एयमहं पुच्छित्तए, एवं संपेहेइ संहिता जेणामेव सेणिए राया तेणामेव उवागच्छइ, उवागच्छित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कहु जपणं विजएणं वद्वावेइ वद्धावित्ता एवं वयासी तुब्भेणं ताओ ! अन्नया ममं एजमाणं पासित्ता आढाइ, परिजाणह, जाव मत्थयंसि अग्घायह, आसणेणं उवणिमंतेह, इयाणि ताओ! तुब्भे ममं नो आढाह, जीव नो आसणेण उवणिमंतेह, किंपि ओहयमणसंकप्पा जाव झियायह, तं भविव्वं ताओ ! एत्थ कारणेणं तओ तुब्भे मम ताओ! एवं कारणं अगूहेमाणा, असंकेमाणा, अनिण्हवेमाणा, अप्पच्छाएमाणा जहा भूयमवितहमसंदिद्धे एयमट्टमाइक्खह, तएणं हं तस्स कार - णस्स अंतगमणं गमिस्सा मि । से सेणिए राया अभएणं कुमारेणं एवं कुत्ते समाणे अभयकुमारं एवं वयासी एवं खलु, पुत्ता ! तव चुलमाउare धारिणी देवीए तस्स गब्भस्स दोसु मासेसु अइकंतेसु तइ मासे वट्टमाणे दोहलकालसमयंसि अयमेयारूवे दोहले पाउभवित्था - धन्नाओ णं ताओ अम्मयाओ तहेव निरवसेसं भाणियव्वं जाव विणिति, तरणं अहं पुत्ताधारिणीए देवीए तस्स अकालदोहलरस बहूहिं आए हिय उवाएहिं जाव उप्पत्ति अविंदमाणे ओहयमण संकप्पे जाव झियामि, तुमं आगयंपि न जाणामि । तएण से अभ यकुमारे सेणियस्स रन्नो अंतिए एयम सोच्चा णिसम्म हट्ठ जाव हिए सेणियं रायं एवं वासी माणं तुब्भे ताओ! ओहयमण० जाव झियायह अण्णं तहा करिस्सामि जहाणं मम चुलमायाए
For Private and Personal Use Only