________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६९
अनगारधर्मामृतवर्षिणी टीका. सू.१२ अकालमेघदोहदनिरूपणम्
यस्य
हृयस्य=अश्वस्य लाला तस्याः सकाशात् तदपेक्षया - पेलवत्वेन = कोमलत्वेन अतिरेकः = afari यत्र तत्तथा अतिशय कोमलमित्यर्थः, तथा 'धवलकणय चचियंत क्रम्मं' धवल कनकखचितान्तकर्म-तत्र धवलं च तत् कनकेन= कनकमयसूत्रे 'जरी' इति प्रसिद्धेन खचितम् = रचितम् अन्तेषु = प्रान्तभागेषु कर्म = तन्तु योजनरूपत्रानकर्म तत्तथा सुवर्णमुत्रजटितश्वेत कोरकयुक्तम्, 'आगा सफ लिडस रिसप्पभं' आकाशस्फटिकसदृशप्रभम् = आकाशस्य स्फटिकरस्नस्य च सदृशी अतिस्वच्छत्वा त्मभा यस्य तत्तथा स्वच्छधवलं तादृशं 'अंसुयं' अंशुकं वस्त्रं, पत्ररपरियाओ' प्रवरपरिभ्रताः, प्रवरं = प्रकृष्टं सुशोभनं यथास्यात्तथाष्टताः = परिघृतवत्यः, आर्षत्वात्कर्त्तरिक्तः, 'दुगुल्लसुकुमाल उत्तरिज्जाओ' दुकूलसुकुमारोत्तरीयाः, दुकूलं= वृक्षविशेषः तस्य वल्कलाज्जातं वस्त्रविशेषस्तस्य सुकुमारं सुकोमलम् उत्तरीयम् = उत्तरासङ्गवस्त्रं यासां ता उत्तमबखशाटिका सम्पन्नाः, 'सन्चोउयसुरभि कुसुमपवरमल्ल सोभियसिराओ' सर्वर्तु सुरभिकुसुम प्रवरमाल्यशोभित शिरसः, सर्वर्तु सुरभिकुसुमैः = सर्वऋतुसम्बन्धिसुगन्धपुष्पैः प्रवरमाल्यैः = श्रेष्ठग्रथितपुपैश्च शोभितं शिरो = मस्तकं यासां ताः तथा कालागुरु धूवधूवियाओ' कालागुरुधू-धूपिताः=कालागुरुः= कृष्णागुरुः, तस्यधपेन धूपिताः सुगन्धिशरीराः 'सिरी लार को करता हो (धवलकणयखचियंत कम्मं ) सुवर्ण के सूत्र से - जडी हुई जिस की श्वेत कोर हो (आगासफ लिहसरिसप्पभं) प्रभाकांतिजिसकी आकाश एवं स्फटिक मणि जैसी अति स्वच्छ दिखलाई दे रही हो ( पवरपरिहियाओ) अच्छी तरह धारण करती हैं- पहिरती हैं - (दुगुलसुकुमारउत्तरिजाओ ) जिनका उत्तरासंगवस्त्र - ओडनी - दुकुल नामक वृक्ष विशेष की छालका अति कोमलबना हुआ हो (सन्वोउयसुरभि कुसुमपवरमल्लसोभियसिराओ) मस्तक जिनका समस्तऋतु संबन्धि सुगंन्धि गंधपुष्प वाली श्रेष्ठमालाओं से विराजित हो रहा हो (कालागुरुधूनधूवियाओ
भी चातु होय [ धवलकणयख चियंत कम्मं ) सोनाना छोराथी मनेली सह श्री नारीवाणु (आगासफलिस रिसप्पभं) लेनी अला सााश भने स्टूटिङ भाणि भेवी भूम ४ स्वच्छ सागती होय, ( पवरपरिहियाओ) भने तेने भेसो सरस रीते चडेरे, (दुग्गुल्ल सुकुमारउत्तरिज्जाओ) उत्तरासगवस्त्र- थोढणी भूमन अभज मने हुड्स नामना वृक्षनी छासनी होय (मव्योउयसुरभिकुसुमपवर मल्लसोभियfसराओ) ने मातामनु' भस्त सुवासित अघी ऋतुमानां खोनी उत्तम भागामोथी शोली रघु होय, (कालागुरुधूवधूवियाओ सिरिसमाणवेसाओ सेय
•
२२
For Private and Personal Use Only