________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
-
-
-
-
ज्ञाताधर्मकथाङ्गसूत्रे पदं, तत्र नीलगुलिका-नीलरंगगुटिका, शुकचाषयो:-पक्षिशेषयोः पिच्छं, भृङ्गपत्र-भृङ्गः कीटविशेष: 'भिंगोडी' इति प्रसिद्धः तस्य पत्र-पक्षः, सासकः बीयक नामा नीलवर्णवृक्षविशेषः, नीलोत्पलनिकरः नीलकमलसमूहः, नवशिरीष कुसुमः नवशिरीषपुष्पं, नवशावलं नूतनहरितघासः, एतैः समा प्रभा येषां ते तथा तेषु नीलवर्णेष्वित्यर्थः।
अथ मेघानां श्यामवर्णोपमा वर्ण्यते-"जच्चंजणभिंगभेयरिद्वगभमरावलिगवलगुलियकजलपमप्पभेसु', जात्यज नभृशमे दरिष्ट कभ्रमरावलिगालगुलिककन्जलसमप्रभेषु-तत्र जात्यञ्जनं सौवीरदेशोत्पन्नाञ्जनं 'सुरमा' इति भाषाप्रसिद्धं, भृङ्ग भेदः भ्रमरविशेषः, यद्वा-विचूर्णिताहारः 'कोलसा' इति प्रसिद्धः, रिष्टकं श्यामरत्नविशेषः, भ्रमरावलिगः भ्रमरपंक्तिः, गवलगुलिकाः महिष शङ्ग सारभागः, कजलं प्रसिद्धं, तनुल्यप्रभा येषां ते तथा तेषु कृष्णा ऐचित्यर्थः,
एवं नानाविधवर्णयुक्तेषु मेघेषु, तथा-फुरंत विजुतसगजिएसु' स्फुर. द्विद्युत्सगजितेषु-स्फुरन्त्यो विद्युत येषु ते तथा, ते च सगर्जिताश्चेति कर्मधारयस्तेषु। 'वायवसविउलगगणचवलपरिसकिरेसु' बातवनि पुलगगनचपलशुक-तोता चाप-नीलकंठ इन दोनों पक्षियों के पंख मृग-भिंगोडो के पांख, सासक-वीयक नामका वृक्ष कि जिसका वर्ण पीला होता है, नीलोत्पल निकर-नीले कमलों का समूह, नवशिरीष कुसुम नवीन शिरीप वृक्ष का पुष्प नवशाङ्कल-नवीनहरीघास इनके समान जिनकी प्रभा नीलवर्ण की है (जच्चं नणभिंगभेयरिद्वगभमरावलिगवलगुलियफजलसमप्पभेसु) जात्यं. जन-सौवीर देश में उत्पन्न हुआ कजल-सुरमा मृगभेद भ्रमर विशेष अथवाचूर २ हुआ अंगार कोलसा,-रिष्टक-श्यामरत्न, भ्रमरावलि-भ्रमरों की पंक्ति, गवलगुलिका- भैस-के सींग का सार भाग और कजल-काजलइनके समान जिनकी प्रभा श्यमवर्ण की है, (फुरंत विज्जुतसगजिएसु) તથા ભગ એક પક્ષી વિશેષ) ની પાંખે, સાસક અને વાયક નામના વૃક્ષો– જેનો રંગ પીળો હોય છે,–જેવી તેમજ નીલકમળોના સમૂહ, નવા શિરીષના પુપ. નવા લીલા घास वी भेधानी xiति नीसवनी छ. (जच्चंगानिगभेयरिद्वग मरावलि गवल गुलियकजलसमपमेसु) (अन्य वाहनु वर्णन छ) त्यान, सौवीर દેશમાં ઉત્પન્ન કાજળ, સુરમા ભંગભેદ (ભમરાની એક જાત વિશેષ) ભૂકે થયેલા
संसा; रिट४-श्याम-२त्न, प्रभवति-समरामानी पती, १८, शुलिस-सना શિંગડાને સાર ભાગ અને મેશના જેવી જે મેઘની પ્રભા શ્યામ રંગની છે, (फुरतविज्जुनसगजिएसु) ले भेधाभां वीril 041२७० २ १२२० २६॥ छ.
For Private and Personal Use Only