________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०
शाताधर्मकथाङ्गसूत्रे ___ अथ मेघानां श्वेतादिवर्णोपमा प्रदर्यते-तत्र पूर्व तेषां श्वेतवर्णोपमा कथ्यते–'धंत' इत्यादि-धंतधोतरुप्पपट्टअंकसंखचंद कुंदसालिपिट्ठरासिसमप्पभेम' ध्मातधौतरूप्यपट्टाङ्कशवचन्द्रकुन्दशालिपिष्टराशिसमप्रभेषु, तत्र-मातःवहिसंयोगेन प्रतापितः, अत एव धौत: शोधितः निर्मलीकृतः, रूप्यपट्टः= रजतपत्रम्, तथा अङ्घ-स्फटिकरत्नं, शंखश्च चन्द्रश्च शंखचन्द्रौ प्रसिद्धौ, कुन्दा श्वेतवर्ग पुष्पविशेषः शालिपिष्टराशिः ताडुउचूर्णपुञ्जः एतेषां समाः सदृशाः प्रभाः कान्तयो येषां ते तथा तेषु तथोक्तेषु, श्वेतवर्णेष्वित्यर्थः । ____ अथ मेघानां पीतवर्णोपमा कथ्यते-'चिउरहरियालभेय चंपगसणकोरंटसरिसयपउमरयसमप्पभेसु' चिकुरहरितालभेदचम्पक सनकोरण्टसर्षपपमरजः समप्रभेषु, चिकुरः पीत रंगद्रव्यविशेषः, हरितालभेद: हरितालखण्डं, चंपकंचम्पकपुष्पम्, सनं-शणपुष्पम्, कोरण्टपुष्पं 'हजारीफूल' इति भाषायाम, सर्षपंसर्षपपुष्पं, पद्मरजः कमलकेसरः, एतेषां समा प्रभा येषां तेषु पीतवर्णेष्वित्यर्थः । उँचे रहे हुए अभ्युन्थित वरसने के लिये सजिभूत हुए सर्जित- गर्ननारव विशिष्ट हुए सविद्युत्-चमकती हुई विजली युक्त हुए वरसती हुई जल की छोटी२ बिन्दुओं से संपन्न हुए एवं सस्तनित-गंभीर गर्जना रव युक्त हुए ऐसे मेघों में विचरण करती हई "अपने दोहद की पूर्ति करती हैं इस प्रकार यहां सम्बन्ध लगालेना चाहिये। अब मूत्रकार इन्हीं मेघों का वर्णन करते हैं इस में सर्व प्रथम इनमें वे श्वेतवर्ण की उपमा 'धंत. धोत' इत्यादि पद द्वारा इस प्रकार कहते हैं जिनकी प्रभा अग्निसंयोग से तापित होने के कारण निर्मलीकृत रजतपट के समान तथा स्फटिकमणि, शंख, चंद्र, कुन्द पुष्प एवं चावल के चूर्ण पंज के समान शुभ्र है (चिउर हरियाल मेयचंपगं सणकोरंट सरिसय पउमरय समप्पभेसु) चिकुरपीतरंगवाले द्रव्य विशेष-हरितालखंड, चंपकपुष्प, सनपुष्प, कोरंटपुष्प, सव पुष्प, और कमल केसर के समान जिनकी प्रभा पीतवर्णवाली है, ગર્જતા, સવિધત-ચમકતી વીજળીવાળા, વરસતાં નાનાં નાનાં પાણીનાં ટીપાંવાળા, સસ્તનિત-ગંભીર ગર્જન કરતા, મેઘમાં વિહરતી તે પિતાના દેહદ (મરથ) ની પૂર્તિ કરે છે. હવે સૂત્રકાર એ જ મેઘનું વર્ણન કરે છે. આ વર્ણનમાં વર્ષાઋતુની શોભાનું वर्णन 3रे छ. 'धंतधीत पह! १ तेमां सौ परसा सह ना पाहमानी ઉપમા આપે છે.) જે મેઘની કાંતિ અગ્નિમાં તપાવેલા અને નિર્મળ ચાંદીના પટ્ટ જેવી તેમજ સ્ફટિક મણિ, શંખ, ચંદ્ર, કુન્દપુષ્પ, અને ચોખાના લેટ જેવી સ્વચ્છ છે. चिउरहरियालभेयचंपगं सणकोरंटसरिसयपउमरयसमप्प भेस) भने यि[२પીરંગને દ્રવ્ય વિશેષ હરિતાલખંડ,ચંપકપુષ્પ, સનપુષ્પ, કેરંટપુષ્પ સરસવનું પુષ્પ અને
For Private and Personal Use Only