________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्म कथासत्रे
मूलम्--तएणं तीसे धारिणीए देवीए दोसु मासेसु वीइक तासु तइए मासे वट्टमाणे तस्स गन्भस्स दोहलकालसमयंसि अय मेयारूवे अकालमेहेसु दोहले पाउन्भवित्था-धन्नाओणं ताओअम्मयाओ, सपुन्नाओ णं ताओ अम्मयाओ, कयत्थाओ णं ताओ कयपुन्नाओ कयल्लक्खणाओ कयविहवाओ, सुलद्धेणं तासिं माणुस्सए जम्मजीवियफले जाओ णं मेहेसु अब्भुगएसु अब्भुज्जुएसु अब्भुन्नएसु अब्भुट्ठिएसु सगजिएसु सविज्जुएसु सफुसिएसु सथणिएसु धंतधोतरुप्पपट्ट-अंक-संखचंदकुंदसालिपिटुरासिसमप्प भेसु चिउरहरियालभेयचंपगसणकोरंटसरिसयपउमरयसमप्पभेसु
लक्खारससरसत्तकिंसुयजासुमणरत्तबंधुजीवगजाइहिंगुलयसरसकुं कुमउरब्भससरुहिरइंदगोवगसमप्पभेसु बरहिणनीलगुलियसुगचासपिच्छभिंगपत्तसासगनीलुप्पलनियर-णव सिरीस कुसुमणवसदलसमप्पभेसु जच्चंजणभिंगभेयरिटुगभमरावलिगवलगुलियकजलसमप्पभेसु फुरंतविज्जुतसगजिएसु वायवसविपुलगगणच. वलपरिसकिरेसु निम्मलवरवारिधारापगलियपयंडमारुयसमाहय संमोत्थरंतउवरिउवरि तुरियवासंपवासिएसु धारापहकरणिवाय निव्वाविमेइणितले हरियगणकंचुए पल्लवियपायवगणेसु वल्लिवियाणेसु पसरिएसु उन्नएसु सोभग्गसुवागएसु नगेसु नएसु वा वेभार गिरिष्पवायतडकडकविमुक्केसु उज्झरेसु तुरियपहावियपलोहफे. णाउलंसकलसं जलं वहंतीसु गिरिनदीसु सज्जज्जुणनीवकुडयकंदल सिलिंधकलिएसु उववणेसु, मेहरसिवहट्टतुट्ठचिट्ठियहरिसवसपमुक्ककं
For Private and Personal Use Only