________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनगारधर्मामृतवर्षणो टीका.सू.११ स्वप्नविषयक प्रश्नोत्तर निरूपणम्
१३९
टीका -- 'तरण से सेणिए राया' इत्यादि । ततः खलु स श्रेणिको राजा 'अपणो' आत्मनः 'दूरसामंते' नातिदूरे नातिसमीपे समुचितस्थाने 'उत्तर पुरत्थि मे दिसीमाए' उत्तर पौरस्त्ये दिग्भागे - ईशानकोणे इत्यर्थः 'अद्वमद्दासपाई' अष्टभद्रासनानि=अष्टसंख्यकानि मंगलसूचक श्रेष्ठ सिंहासनानि 'श्यावे' रचयति इति सम्बन्धः भृत्येन स्थापयति, तानि कीदृशानीत्याह - 'सेयत्वपत्या श्वेतवस्त्रप्रत्यवस्तृतानि धवलवस्त्रसमाच्छादितानि 'सिद्धस्थ मंगलो यारकयसंतिकम्माई' सिद्धार्थमङ्गोपचारकृतशान्तिकर्माणि सिद्धार्थमङ्गलप चारैः कृतानि शान्ति कर्माणि येषु - उपवेशकानां विघ्नोपशमनायात्रस्थापिताः धवल सर्पपा येषु तानि - तथाविधानीत्यर्थः । रचयति = स्थापयति रचयित्वा 'जवणियं अंछावे' इत्युत्तरेण सम्बन्धः । जवनिकाम् आच्छादयति, पातयति, जवनिका- 'पर्दा' इति भाषायाम्, महोराइयर्थं भृत्यैः बन्धयतीत्यर्थः । कीदृशी जवनिका ? मित्याह - 'गाणामणि- रयण-मंडियं' नानामणि- रत्न- मंडितां, विविधैर्माणिक्यादिभिः रत्नेश्च सुशोभिताम्, 'अहिय पेच्छणिज्जरुवा' अधिक
Acharya Shri Kailassagarsuri Gyanmandir
,
तएण से सेगिए राया इत्यादि ॥ सूत्र ॥। ११॥
टीकार्थ - (तए) इसके बाद ( से सेणिए राया) उस श्रेणिक राजाने (अप्प - णो अदूरसामंते) अपने पास समुचित स्थान में (उत्तरपुरत्थिमे दिसीभाए ) ईशान कोण की और (अठ्ठभद्दासणाई) आठभद्रासन-मंगल सूचक श्रेष्ठ आसन (रयावेइ) भृत्यों से स्थापित करवाये (सेयवत्थपच्चुत्थुयाई सिद्धत्थ मंगलो यार कयसंतिकम्माई ) ये आसन श्वेतवस्त्र से ढके हुए थे तथा इन पर बैठनेवालों के विघ्नोपशमनार्थ धवल सर्षप इन के ऊपर रखे गये थे। (वित्ता णाणामणिरयणमंडियं, अहियपेच्छणिजरूवं महगवरपट्टणुग्गयं, साहबहुभत्तिसयचित्तट्टाणं ईहामियउसभ, तुरयणर,
-
तण से सेणिए राया इत्यादि || ११||
टीअर्थ - (तपणं) त्यारमाह (से सेणिए राया) ते श्रेणि शमये (अप्पणीअदूरस. मंते ) पोतानी पासे योग्य स्थान उपर ( उस पुरत्थमे दसीभाए) ईशान णाभां (अट्टमद्दासणाई) मा लट्रासनो-मंगण सूर्य उत्तम आसनी(रखावेइ) नोशे पासे भूझव्यां (सेववत्यच्त्वाइं सिद्धत्य मंगलोरयार कयसंनिकम्माई ) मा आसना सह दुगडाथी ढां सां तां खेभना उपर मेसनाराઆના વિઘ્ન દૂર થાય એટલા માટે સફેદ સરસવ તેમના ઉપર મૂકવામાં આવ્યા હતા. ( रयात्रित्ता णाणामणिरयणमंडियं अहियपेच्छ णिज्जरूवं महग्गवर पट्टगुग्गयं सहबहुमतिसचित्राद्वाणं ईहा मिय उसम - तुररुणर, मगर, विहग,
For Private and Personal Use Only