________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका सू.११ स्वप्नविषयकप्रश्नोत्तरनिरूपणम् १३७ उवटाणसाला जेणेव सेणिए राया तेणेव उवागच्छंति,उवागच्छित्ता सेणियं रायं जएणं विजएणं वद्धाति, सेणिएणं रन्ना अचिय वंदिय पूइय माणिय सकारिय सम्माणिया, समाणा पत्तेयं२ पुवन्नत्थेसु भदासणेसु निसीयंति। तएणं सेणिए राया जवणियंतरियं धारिणी देवी ठवेइ ठवित्ता पुप्फफलपडिपुण्णहत्थे परेणं विणएणं ते सुमिणपाढए एवं वयासी एवं खलु देवाणुप्पिया! धारिणी देवी अज्जतंसि सयणिज्जसि जाव महासुमिणं पासित्ता णं पडिबुद्धा, तं एयस्त णं देवाणुप्पिया! उरालस्स जाव सस्सिरीयस्स महासुमिणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ?। तएणं ते सुमि. णपाढगा सेणियस्स रन्नो अंतिए एयमद्रं सोचा णिसम्महट्ट जाव हियया तं सुमिणं सम्म ओगिण्हंति, ओगिण्हित्ता ईहं अणुपवि. संति, ईहं अणुपविसित्ता अन्नमन्नेण सद्धि संचालति, संचालित्ता, तस्स सुमिणस्स लट्टा गहियट्टा पुच्छियट्टा विणिच्छियट्टा अहिगयट्ठा सेणियस्स रन्नो पुरओ सुमिणसत्थाई उच्चारेमाणा२ एवं वयासीएवं खलु अम्हं सामी! सुमिणसत्थंसि बायालीप्तं सुमिणा तीसं महासुमिणा बावत्तरि सव्व सुमिणा दिट्रा, तत्थणं सामी! अरहंत मायरो वा चकवहिमायरो वा अरहंतसि वा चकवहिसि वा गभं वक्कममाणंसि एएसिं तीसाए महासुमिणाणं इमे चोदस महासुमिणे पासित्ताणं पडिबुझंति, तंजहा-'गये-उस-सीह-अभिसेर्य-दाम -सर्सि-दिणयर-झंयं-कुंभं। पउम-सर-सागर-विमाण-भवणरयणुच्चय-सिंहच ॥१॥ वासुदेवमायरोवा वासुदेवंसिगभंवक्कम माणंसि एएसिं चोदसण्हं महासुमिणाणं अन्नयरे सत्त महासुमिणे पासित्ता णं पडिबुझंति, बलदेवमायरो वा बलदेवंति गम्भं वक्कममाणंसि एएसिं चोदसण्हं महासुमिणाणं अण्णत्तरे चत्तारि महासुमिणे पासित्ताणं पडिबुझंति,
For Private and Personal Use Only