SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणीटीका मू. १० उपस्थानशालासज्जीकरणादिनिरूपणम् १३५ उभयपक्षसंधिरक्षणशीलाः। एतेषां गणनायकादिशब्दानां द्वन्द्वे, पश्चादनेकशब्देन कर्मधारयः, ते तथा तैः, साध सम्परितः सम्यक प्रकारेण परिवृतः अत्र 'संधिवाल' इति लुप्ततृतीयान्तं पदम्, मजनगृहान्निष्क्रान्तो नरेन्द्रः कइव शोभते ? इत्याह-धवल इत्यादि धवलमहाधवलं निर्मलं महः ज्योति यस्य स तथा इदं 'शशो' त्यस्य विशेषणम्, 'मेघनिग्गए' मेघनिर्गतः= मेघावरणनिर्मुक्तः 'विव' ईव, अस्य 'शशी' त्यत्रान्वयः। यद्वा धवल महामेघनिर्गत इव शारदश्वेत वर्दल वहिनिस्मृतइच, 'गहगणदिप्पंतरिक्खतारागणाणमज्ञ ससिव्व' ग्रहगणदीप्यमानऋक्षतारागणानां मध्ये शशीव, अत्र 'इच' इति 'मध्ये' इत्यस्यानन्तरं द्रष्टव्यम् । ग्रहगणादीनां मध्ये इव' वर्तमानः शशीव-चन्द्र इच, 'पियदंसणे नरवई' प्रियदर्शनो नरपतिः=यथाश्वेतमेवनिर्मुक्तश्चन्द्रमाग्रहनक्षत्रतारागणेषु शोभते तथैवानेकगणनायकादि परिवारेषु शोभमान: श्रेणिको राजा यत्रैव बाह्या उपस्थानशाला बहिर्देशे उपवेशनशाला नत्रैव उपा. गच्छति उपागत्य 'सीहासणवरगए' सिंहासनवरगत; श्रेष्ठसिंहासनासीनः 'पुरस्थाभिमुहे' पौरस्त्याभिमुखः =पूर्वाभिमुखः 'सनिसन्ने' सन्निषण्णः सम्यग् उपविष्टः ॥१०॥०॥ वाहको से और उभय पक्ष से संधि की रक्षा कराने वाले अमेक संधिपालकों से, घीरे हुए वे (नरवई) श्रेणिकराजा (धवल महामेहनिग्गए विव गहगणदिप्पंतरिक्खतारागणाणमज्जे ससिब्ब पियदंसणे) धवल कान्तिवाले तथो मेघों के आवरण से विमुक्त और ग्रहगणों से देदीप्यमान ऋक्ष तथा तारागणों के मध्य में वर्तमान ऐसे चंद्रमंडल की तरह शोभित होते हुए जेणेव वाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ. जहां वह आस्थान मंडप था उस और आये। (उवागच्छित्ता सीहासणवरगए पुरस्थाभिमुहे सनिसपणे) वहां जाकर वे पूर्व की तरफ मुख करके उत्तम सिंहासन पर बैठ गये। मू० १०॥ भन्ने पक्षमा सधिनी २क्षा २२वन२ भने संधिपाथी ३२.मेसो त (नरवई) श्रेणुि२० धवलमहामेहनिग्गए विव गहगणदिप्पंतरिकवतारागणाणमज्झे ससिव पियदसणे) तिवाणा तेभ वाणांयाना सावरगुथी विभुत भने ગ્રહથી ઝળહળતા અક્ષ તેમજ તારા ગણેથી મધ્યમાં રહેલા ચંદ્રમંડળની જેમ શોભતા (जेणेव वाहिरिया उवठ्ठाणसाला तेणे व उवागच्छइ) तेयो मास्थानमपनी त२५ माव्या. (उवागच्छिता सीहासणवरगए पुरस्थाभिमुहे सनिसज्जे) અને ત્યાં તેઓ પૂર્વાભિમુખ થઈને ઉત્તમ સિંહાસન ઉપર બિરાજમાન થયા. સૂ. ૧ના For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy