________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका. सू. ९ स्वप्नफलरक्षणोपायनिरूपणम् मे=मम सः असौ उत्तमः श्रेष्ठः, प्रधानः प्रवरः, माङ्गल्यः मङ्गलमयः स्वप्नः 'अण्णेहिं' अन्यैः एतत्स्वप्नभिन्नैः पावसुमिणेहिं पापस्वप्नैः अशुभफलजनकैः स्वप्नैः ‘मा पडिहमिहि' मा प्रतिहन्येत-प्रतिहतो न भवेत्, परस्वप्नेन पूर्वस्वप्नो विफलो भवतीति स्वप्नशास्त्रम्, उक्तश्च
'इष्टंदृष्ट्वा स्वप्नं, न सुप्यते प्राप्यते फलं तस्य ।
नेया निशा सुधीभि-रहंद्गुरुधर्म संस्तवतः ॥१॥ इति । 'इतिक टु' इति कृत्वा इति स्वमनसि विचार्य 'देवयगुरुजणसंबद्धाहि' दैवतगुरुजन संबद्धाभिः=देवसम्बन्धिनीभिः, गुरुजनसम्बन्धिनीभिश्च 'पसत्थाहिं' प्रशस्ता. भिः उत्तमाभिः, 'धम्मियाहि' धार्मिकाभिः धर्मयुक्ताभिः 'कहाहिं' कथाभिः= तन्नामोच्चारण-तद्गुणोत्कीनन-तच्चरित्र वणनादिरूप वचनपद्धतिभिः, तथाहिइत्ता एवं वयासी) बैठकर उसने अपने मनमें ऐसा कहा-(मा मे से उत्तमे पहाणे मंगल्ले सुमिणे अन्नेहिं याव मुमिणेहिं पडिहमिहित्ति कटु) मेरा यह उत्तम प्रधान मंगलमय स्वप्न अन्य किन्हिं पाप स्वप्नों से-अशुभफलजनक स्वप्नों से-प्रतिहत न हो जावे ऐसा चित्त में चिन्तवनकर (देवयगुरुजणसंबद्धाहिं पसत्याहिं धम्मियाहिं-कहाहि) वह देव. संबन्धि गुरुजन संबन्धि कथाओं तथा प्रशस्त धर्म युक्त कथाओंद्वारा (सुमिणं जागरियं पडिजागरमाणीविहरइ) स्वप्न संरक्षण के निमित्त निद्रा को निवारण करती हुई जागती रही। वह फिर नहीं सोई ऐसा जो कहा है-उसका कारण यह है कि पूर्वदृप्ट शुभ स्वप्न सोजाने पर यदि अशुभ स्वप्न आ जाता है तो विफल होजाता है। स्वप्न शास्त्रमें ऐसा ही कहा है-इष्ट म्वन को देखकर यदि प्राणी नहीं सोता है तो वह इत्ता एवं क्यासी) मेसीन ते पाताना मनमा आम धु-(मा मे से उत्तमे पहाणे मंगल्ले सुमिणे अन्नेहिं जाव मुमिणेहि पडिहमिहित्ति कछु) भा३ ॥ ઉત્તમ, પ્રધાન, મંગળકારી સ્વપ્ન બીજા કેઈ પાપ સ્વવડે-અશુભ ફળ આપનાર २१ नोव-प्रतिहत न २४ तय भनमा याम थितन शन (देवयगुरुजणसंबद्वाहि पगन्याहिं धम्मियाहि कहाहिं) ते देवता समी, शु२०४न समधी ४था। तभा प्रशस्त धमाधी था। १3 (सुमिणं जागरियं पडिजागरमाणी विहरइ) સ્વપ્ન સંરક્ષણને માટે નિદ્રાનું નિવારણ કરતાં જાગતી રહી. તે પછી નિદ્રાવશ થઈ નહતી” આમ જે કહેવામાં આવ્યું છે, તેનું કારણ એ છે કે,-પૂર્વે સારૂં સ્વમ જોયા પછી નિદ્રાવશ થતાં અશુભ સ્વપ્ન આવે તે શુભ સ્વપ્નનું ફળ નિષ્ફળ નીવડે છે. સ્વમ શાસ્ત્રમાં એમ જ કહ્યું છે. કે જે ઈચ્છિત સ્વપ્ન જેવા પછી માણસ નિદ્રાવશ
For Private and Personal Use Only