SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ अजितसेनव्याकरणम् तिसाहस्रमहासाहस्रयां' लोकधातौ सत्त्वानामक्षीण्युत्पाटयेत् अयं ततो बहुतरमपुण्यस्कन्धो भवेत्। एवमेव य एतेषां सूत्र. धारकाणां धर्मभाणकानां दुष्टचित्तप्रेक्षिता अयं ततो बहुतरमपुण्यस्कन्धं प्रसविष्यते । अथ आनन्दो भगवतो गाथाः प्रत्यभाषत । बहुसूत्रसहस्राणि श्रुतं मे शास्तुसंमुखात् । न [च] मे ईदृशं सूत्रं श्रुतपूर्वं कदाचन ॥ परिनिर्वृतस्य शास्तुस्य पश्चात्काले सुभैरवे । इदं सूत्रं प्रकाशिष्ये धारयिष्ये इमं नयम् ॥ यत्र सूत्ररत्ने अस्मिं पश्चात्का/ले] भविष्यति । रक्षा करिष्यामि तेषां पश्चात्काले सुभैरवे ॥ प्रतिक्षिपिष्यामि नेदं गंभीरं बुद्धभाषितम् ॥ अथायुष्मानानन्दो भगवतो गाथा भाषित्वा तूष्णीं स्थितोऽभूत् । अथ काश्यपो महाश्रावको भगवन्तं गाथाभिरध्यभाषत । सुवर्णवर्णं वरलक्षणांगं द्वात्रिंशता लक्षणधारिणं जिनम्' । सुभाषितं सूत्र महानुभावगं गंभीरधर्म निपुणं सुदुदृशम् ॥ 3 Ms. ०ध्यति 1 Ms. तृसाहस्र० 4 Ms. नानन्दो 6 Ms. द्वातृशता 2 Ms. इमेषां 5_Ms. स्थितमभूत् । 7 Ms. जीनं । For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy