SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ अजितसेनव्याकरणम् कुम्भानि' परिपूरयितव्यानि । तदा तैः सर्वैरमात्यैराज्ञातम् । सर्वग्रामनगरनिगमजनपदैः पथं शोधितं ध्वजान्युच्छापितानि* रत्नमयानि कुम्भानि परिपूरितानि । यत्र राजा अजितसेनः प्रतिवसति तत्र द्वादशकोट्यो ध्वजानामुच्छापिता द्वादशकोट्यो रत्नमयानां कुम्भानां परिपूरिताः। यावत सप्तमे दिवसे तथागतोऽर्हन् सम्यक्संबुद्धः शारिपुत्रमौद्गल्यायनानन्दपूर्णमैत्रायणीपुत्रप्रमुखैमहाश्रावकसंधैः परिवृतः पुरस्कृतः अजितसेनस्य राज्ञो' राजधानीमनुप्राप्तः। अथ राजा अजितसेनः पुष्पपिटकं गृहीत्वा कल्याणमित्रं पुरतःस्थाप्य भगवन्तं पुष्पैरवकिरन् भगवन्तमेवमाह । अनेन कुशलमूलेन सर्वसत्त्वा अनुत्तरां सम्यक्संबोधिमभिसम्पद्यन्ते। अथ राज्ञा अजितसेनेन आसनानि प्रज्ञप्तानि । तस्य भगवतः सिंहासनं प्रदत्तम् । अथ भगवान् सिंहासने निषण्णो राज्ञोऽजितसेनस्य धर्मान् देशितवान् । अथ राज्ञा अजितसेनेन प्रभूतेनाहारेण खादनीयेन भोजनीयेन सन्तर्पितः। अथ राजा अजितसेनो - ज्येष्ठकं राजकुमारं ददाति। इमं राजकुमार प्रव्राजय' । तदहं पश्चात् प्रव्रजिष्यामि। अथ भगवानायुष्मन्तमानन्दमामन्त्रयते स्म। गच्छानन्द इमं राजकुमारं प्रव्राजय । 1 कुम्भ is always found in the neuter. " Ms. •राज्ञातवान् 3 Ms. शोधापितं 4 Ms. नुच्छ पिताणि 5 Ms. परिपूर्याणि 6 Ms. याव 7 Ms. राज्ञा 8 Ms. •किरन्तः 9 Ms. प्रदत्तः 10 Ms. राज्ञ अजित. 12 Ms. अयं . 11 Ms. सन्तर्पिता 14 Ms. प्रव्रजापयात 13 Ms. प्रव्रजापय For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy