SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११६ अजितसेनव्याकरणम् स्तेनोपसंक्रान्तः। अथ सोऽमात्यो नन्दिमित्रं महाश्रावकमेवमाह । आगच्छ महाश्रावक भिक्षो राजा ते आज्ञापयति । अथ नन्दिमित्रो महाश्रावकोऽमात्यमेवमाह । मम राज्ञा किं कार्यं मम राजा किं करिष्यति।अथामात्यो येन राजाजितसेनस्तेनोपसंक्रान्तः ।तंराजानमजितसेनमेवमाह। न च स भिक्षुस्तव पार्वे आगच्छति । अथ राज्ञाजितसेनेन पञ्चामात्यशतानि प्रेषितानि । न च स भिक्ष राज्ञोऽजितसेनस्य पार्श्वमागच्छति। अथ स राजा स्वकेनैवात्मभावेन येन स नन्दिमित्रमहाश्रावकस्तेनोपसंक्रान्तः। उपसंक्रम्य कृताञ्जलिरेवमाह । आगच्छ भो भिक्षो मम राजधानी प्रविश। अथ राजा अजितसेनो दक्षिणहस्ते तं भिक्षुगृहीत्वा स्वकां राजधानी प्रविष्टोऽभूत् । अथ राज्ञाजितसेनेन नन्दिमित्रस्य भिक्षोः सिंहासनं दत्तमभूत् । अथ राजाजितसेनो' भद्रपीठके निषद्य' तं नन्दिमित्रं महाश्रावकमेवमाह। कुत्र त्वं भिक्षो गच्छसि । को हेतुः कः प्रत्ययः । अथ नन्दिमित्रो महाश्रावको राजानमजितसेनमेवमाह। ये केचिद् भिक्षुप्रव्रजितास्ते सर्वे भिक्षाहाराः पिण्डपातमवचरन्त: परिभुञ्जन्ति। . अथ राजा अजितसेनस्तं नन्दिमित्रं महाश्रावकमेवमाह। परिभुक्ष्व मम गृहे पिण्डपातम् । यावज्जीवं पिण्डपातं प्रदास्यामि । यदि ते' भिक्षो मम स्वमांसेन कार्य स्वमांसं दास्यामि । अथ नन्दिमित्रो महाश्रावको राजानमजितसेनं गाथाभिरध्यभाषत । 1 Ms. राजाजितसेन एवमाह 3 Ms. गृह्य 5 Ms. निषीदित्वा 7 Ms. त्वं 2 Ms. राजानं 4 Ms. सेनेन 6 Ms. परिभुजख 8 Ms. °सेनस्य For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy