SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भषज्यगुरुसूत्रम् शरणं गच्छामो धर्मं शरणं गच्छामः सङ्घ शरणं गच्छामः सर्वसत्त्वानामर्थाय हिताय सुखाय औत्सुक्यं करिष्यामः' यो' विशेषेण ग्रामे वा नगरे वा जनपदे वा' अरण्यायतने वा इदं सूत्रं प्रचारयिष्यति यो वा तस्य भगवतो भैषज्यगुरुवैदूर्यप्रभस्य नामधेयं धारयिष्यति [पूजोप स्थानं करिष्यति तावत्तं भगवन् सत्त्वं रक्षिष्यामः' [ परि पालयिष्यामः सर्वामाङ्गल्याच्च परिमोचयिष्यामः' सर्वेषामाशां परिपूरयिष्यामः। अथ खलु भगवांस्तेषां यक्षसेनापतीनां साधुकारमदात्। साधु साधु महायक्षसेनापतयः । यद् यूयं तस्य भगवतो भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य कृतज्ञतामनुस्मरमाणानां सर्वसत्त्वानां हिताय प्रतिपन्नाः]। अथायुष्मानानन्दो' भगवन्तमेतदवोचत्।। को नामायं भगवन् धर्मपर्यायः कथं चैनं धारयामि। भगवानाह। तेन ह्यानन्द धर्मपर्यायमिदं भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य पूर्व. 1 Tib. 155 पर सम | cf. Suvarnaprabhisa, p. 82 : औत्सुक्यं करिष्यन्ति 2 B सुखाय अतः ऊत्सुक्यकरणाय च 3 C omits यो 4 B omits जनपदे वा 5 C नामधेयं धारयिष्यति वयमपि ते च रक्षिष्यामः 6 Tib. गर गयो । रक्षिष्यामः सर्वोपद्रवेभ्यः ; Tib. གནོད་པ་ ཐམས་ཅད་ ལས་ ཡོངས་ སུ་ཐར་ བ་བགྱི། 8 C सर्वाशां p Tib. སེམས་ ཅན་ལ་ཕན་ པའི་ཕྱིར་ ཞུགས་པ་ ལེགས་སོ कोमाका हो। 'का' केक कामगार सेThe following leaf in Ms. c. is lost. ___10 Tib. adds. आसनादुत्थाय एकांसमुत्तरासङ्ग कृत्वा पृथिव्यां दक्षिणजानुमण्डलं प्रतिष्ठाप्य येन भगवान् तेनांजलिं प्रणम्य भगवन्तमेतदवोचत् The Chinese follows the Sanskrit version. For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy