SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भैषज्यगुरुसूत्रम् सनादेकांसमुत्तरासङ्ग कृत्वा' दक्षिणं जानुमण्डलं पृथिव्यां प्रतिछाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्। भविष्यन्ति [भदन्त ] भगवन् सत्त्वाः पश्चिमे काले पश्चिमे समये नानाव्याधिपरिपीडिता दीर्घव्याधिना क्षीणगाताः] क्षुत्तर्षाभ्यां शुष्ककण्ठोष्ठा मरणाभिमुखा रोरुद्यमानेभिर्मित्रज्ञातिसलोहितैः परिवारिता अन्धकारां दिशं पश्यन्तो' यमपुरुषैराकीमाणाश्च । तस्य कलेवरे" मंचशयिते'' विज्ञानं यमस्य धर्मराजस्याग्रतामुपनीयते । यच्च तस्य सत्त्वस्य1 "सहजानुबद्धमेव यत्किंचित् तेन पुरुषेण कुशलमकुशल वा कृतं भवति तत्सर्वं सुलिखितं कृत्वा यमस्य धर्मराजस्योपानाम्यते । तदा' यमोऽपि धर्मराजस्तं पृच्छति गणयति यथाकृतं' चास्य कुशलमकुशलं वा तथाज्ञामाज्ञापयति। तत्र ये ते मित्रज्ञाति 1A & C ०कांसं चीवरं 3 Tib. रारका शव 25 4_A & C समये सत्त्वा नानाव्याधिपरिपीडिता दीघोलान्येन 5 IB अचक्षुतशुष्क० ; C क्षुत्तर्षा ; Tib. Rो गा| म ८ | GA ज्ञातिसालोहितेभिः, C रोदमानेभि० : दिशमपश्यन्तो यम 8 A पुरुषाकर्षयमाणा ; C पुरुषैरपकर्षमाणा : B माणस्य 9 A & C अत्र ; C कलेवरं 11 A मनुष्यसह. ( पुरुषस्य सहजा 12 B सहजानु० f. Tib. मावा 15 लेक २३८ । ( सहजा स्पृष्ठानुबद्धा देवना यत् तेन कुशलं वा कुशलं कुतं भवेत् तच्च __14 A कुशलमूलं वा कृशलमूलं 15 A नामयति यमो० ; C नाम्यते यमो० 16 Tib. सभाका वा परीक्षते 2 A प्रावरित्वा: C प्रावृत्यं 10 C वरंशयितं 1:3 B तास्य 17 B यति यतं For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy