SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भैषज्यगुरुसूत्रम् ११ तथागतस्य नामधेयं सुमुखीभविष्यति ते ततश्च्युत्वा पुनरपि मनुष्यलोक उपपत्स्यन्ते' सम्यगदृष्टिसम्पन्ना' वीर्यवन्तः कल्याणाशयास्ते गृहानुत्सृज्य तथागतशासने प्रव्रजित्वानुपूर्वेण बोधिसत्त्वचारिकां परिपूरयिष्यन्ति' । ___ पुनरपरं मंजुश्रीः सन्ति सत्त्वा ये आत्मनो वर्ण भाषन्ते" मत्सरिणः परेषामवर्णमुच्चारयन्ति' आत्मोत्कर्षकपरपंसकाः11 सत्त्वाः परस्परसत्कृतास्त्र्यपायेषु'" बहूनि वर्षसहस्राणि दुःखमनुभविष्यन्ति । ते अनेकवर्षसहस्राणामत्ययेन ततश्च्युत्वा'" गवाश्वोष्ट्रगर्दभादिषु' तिर्यगयोनिषपपद्यन्ते कशादण्डप्रहारेण" ___1_C नाम प्रामुखी 2 B & C ०श्च्यवित्वा 3 C उपपत्स्यन्ति 4_A & C सम्यगदृष्टिका वीर्य० ; B सम्यग्दृष्टौ कल्याणा० while Tib. has ཡང་དག་པའི་ ལྟ་བ་ཅན་དང། བཅོན་ འགྲས་དང་ལྡན་པ་དང། དགེ་བའི་ साला 5 मार। 5 C तथागतानां शासने 6 B प्रव्रज्यानु० 7 Cचरिष्यन्ति । 8 A &C आत्मनस्य 9 B & C भाषन्ति 10 A °मुच्चारयिष्यन्ति ; B ०वर्णणोश्वार० ; C परेषां मात्सर्येण वर्ण निश्चारयन्ति ते 11 A & C आत्मोत्कर्षकसत्त्वाः पर० 12 A & N ०पंसकास्त्रयपायेषु ; Tib. माया र मायामा d'Uf59759- 7XAŽÍ 5575 | Tib. omits apriturpar: ; can it be that the translator missed the word परपंसक and wrote in its stead परस्परसत्कृताः so also the Chinese in which we have : =आत्मोत्कर्षपरपंसकाः 13 B अनेकां वर्ष० ; C अनेकानां वर्ष 14 A & C ०श्च्यवित्वा 15 B गवाश्वोष्ट्रगर्दभादिभिः ; C गोश्वोष्ट्रगर्दभादिषु 16 B दशा० The corresponding Tib. words TTIS८ सेमा 7 5510 | The word wat bowever is not the quite literal Sanskrit for ལྕ་བ or གཅུ་བ 17 A & C प्रहारैस्ताडिताः For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy