________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भैषज्यगुरुसूत्रम्
मांसच्छेदन इव वा मनसो [दुःखं] भवति' । अनेके च सत्त्वा ये स्वयमेव न परिभुंजन्ति प्रागेव मातापि [तृभार्यादुहि ] तॄणां ' दास्यन्ति प्रागेव दासदासीकर्मकराणां प्रागेवान्येषां याचकानां' ते तादृशाः सत्त्वा इतश्च्युत्वा प्रेतलोक उपपत्स्यन्ते तिर्यग्योनौ वा । यैः पूर्वं मनुष्यभूतैः श्रुतं भविष्यति" तस्य भगवतो भैषज्य - गुरुवैदूर्यप्रभस्य तथागतस्य नामधेयं तत्र तेषां यमलोकस्थितानां" तिर्यग्योनिस्थितानां वा तस्य तथागतस्य नाम सुमुखीभविष्यति । सह स्मरणमात्रेणातश्च्युत्वा पुनरपि मनुष्यलोक उपपत्स्यन्ते " जातिस्मराश्च भविष्यन्ति'' । ते" ते दुर्गतिभयभीता न भूयः कामगुणेभिरर्थिका'" भविष्यन्ति" दानाभिरताश्च भविष्यन्ति दानस्य' च वर्णवादिनः सर्वमपि " परित्यागेनानुपूर्वेण करचरणशीर्षनयनञ्च मांसशोणितं " याचकानामनुप्रदास्यन्ति " प्रागेवान्यं धनस्कन्धम् ।
18
20
21
2
1 A ०च्छेदनमिव अनात्तमना भवति ; C च्छेदन इंवानात्तमनसो भवति D Tib. । 2 A अनेकानि च सत्त्वानि C अनेकानि च ते सत्त्वा
"
3 A स्वयमेवात्मनो न 4 A पितॄणां भार्यापुलदुहि० ; Comits प्रागेव मातापितृभार्यादुहितृणां IB मातापित्त्रीणं and omits भार्यादुहितृ which is found in Tib
5 Comits दास्यन्ति 6 B •कारा Cf. Siksã., p. 21.
7 B याचनकानां 9 C ये
12 B ० श्च्यवित्वा ;
14 B भविष्यते
21
B याचनकाना० ;
२
Acharya Shri Kailassagarsuri Gyanmandir
8 B उपत्स्यते यदि वा तिर्यग्योनि ; योने
10 B भविष्यते स्मरितमात्रेण तत०
15 A omits ते
17
Comits भविष्यन्ति
19 A सर्वास्थि ; B सर्वं पि; 0 सर्वास्ति ; Tib.
20 C शिरःकरचरणनयनखमांसशोणितं
०वकानामप्रदास्यन्ति
11 C यमलोके स्थितानां वा ति०
13 C उत्पत्स्यन्ति
16 C गुणैरर्थिका
18 C दानभिरता दानस्य
ঘম5।
For Private and Personal Use Only