SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भैषज्यगुरुसूत्रम् रसोपेतेनाहारेण शरीरं सन्तर्पयेयम् । द्वादशमं तस्य महाप्रणिधानमभूत्। [यदा....तदा] बोधिप्राप्तस्य [च मे ये केचित् सत्त्वा वसनविरहिता दरिद्राः शीतोष्णदंशमशकैरुपद्रुता रात्रिन्दिवं दुःखमनुभवन्ति सचे ते मम नामधेयं धारयेयुरहं तेषां च वस्त्रपरिभोगमुपसंहरेयं नानारंगैरक्तान् [च] कामानुपनामयेयं विविधैश्च रत्नाभरणगन्धमाल्यविलेपनवाद्यतूर्य - ताडावचरैः सर्वसत्त्वानां सर्वाभिप्रायान् परिपूरयेयम् । ( इमानि द्वादश महाप्रणिधानानि' [मंजुश्री] भगवान् भैषज्यगुरुवैदूर्यप्रभस्तथागतोऽर्हन् सम्यक्संबुद्धः पूर्वं बोधिचारिकां चरन् कृतवान् ।। तस्य खलु पुनर्मंजुश्रीभगवतो भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य यत् प्रणिधानं यच्च बुद्धक्षेत्रगुणव्यूह तन्न" शक्यं कल्पेन वा कल्पावशेषेण वा क्षपयितुम् । सुविशुद्धं तद् बुद्धक्षेत्रं 1 0 सन्तर्पयेयम् । पश्चा धर्मरसेन अत्यन्तसुखे प्रतिष्ठापयेयम् । द्वादशमं तस्य तथागतस्य इदं महाप्रणि 2 व्यसननम्ना वसनविर० ; Tib. Tो माग (xy1. योग) हो । 3 रात्तृन्दिवं ; C मशकै रात्रिन्दिवै 4 C रात्रिन्दिवै दुःखं वेदनं विन्द्यहं ; Tib. omits the corresponding passage for सचे ते मम नामधेयं धारयेयुः नाग० 5_B रक्तान्य......मानुप० ; C परिभोगमुपनामयेयं नानारङ्गैरक्तान् च कामानुप० 6 0 रत्नाभरणभूषणमाल्यगन्धविले०7 C ०धानानि स भगवान् । 8 C omits तथागतोऽ......चरन् कृतवान् 0 Comits तस्य खलु.......प्रभस्य 10 B तथागतस्यापि च प्रणिधानं यत् च बुद्धक्षेत्रगुणव्यूह तनुं न in C क्षपयितुम् । एकतो शुद्धं तत् अपगत. ; Tib. लामामा सोला । For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy