________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भैषज्यगुरुसूत्रम् रसोपेतेनाहारेण शरीरं सन्तर्पयेयम् । द्वादशमं तस्य महाप्रणिधानमभूत्। [यदा....तदा] बोधिप्राप्तस्य [च मे ये केचित् सत्त्वा वसनविरहिता दरिद्राः शीतोष्णदंशमशकैरुपद्रुता रात्रिन्दिवं दुःखमनुभवन्ति सचे ते मम नामधेयं धारयेयुरहं तेषां च वस्त्रपरिभोगमुपसंहरेयं नानारंगैरक्तान् [च] कामानुपनामयेयं विविधैश्च रत्नाभरणगन्धमाल्यविलेपनवाद्यतूर्य - ताडावचरैः सर्वसत्त्वानां सर्वाभिप्रायान् परिपूरयेयम् । ( इमानि द्वादश महाप्रणिधानानि' [मंजुश्री] भगवान् भैषज्यगुरुवैदूर्यप्रभस्तथागतोऽर्हन् सम्यक्संबुद्धः पूर्वं बोधिचारिकां चरन् कृतवान् ।।
तस्य खलु पुनर्मंजुश्रीभगवतो भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य यत् प्रणिधानं यच्च बुद्धक्षेत्रगुणव्यूह तन्न" शक्यं कल्पेन वा कल्पावशेषेण वा क्षपयितुम् । सुविशुद्धं तद् बुद्धक्षेत्रं
1 0 सन्तर्पयेयम् । पश्चा धर्मरसेन अत्यन्तसुखे प्रतिष्ठापयेयम् । द्वादशमं तस्य तथागतस्य इदं महाप्रणि
2 व्यसननम्ना वसनविर० ; Tib. Tो माग (xy1. योग) हो । 3 रात्तृन्दिवं ; C मशकै रात्रिन्दिवै
4 C रात्रिन्दिवै दुःखं वेदनं विन्द्यहं ; Tib. omits the corresponding passage for सचे ते मम नामधेयं धारयेयुः नाग०
5_B रक्तान्य......मानुप० ; C परिभोगमुपनामयेयं नानारङ्गैरक्तान् च कामानुप० 6 0 रत्नाभरणभूषणमाल्यगन्धविले०7 C ०धानानि स भगवान् । 8 C omits तथागतोऽ......चरन् कृतवान् 0 Comits तस्य खलु.......प्रभस्य 10 B तथागतस्यापि च प्रणिधानं यत् च बुद्धक्षेत्रगुणव्यूह तनुं न in C क्षपयितुम् । एकतो शुद्धं तत् अपगत. ; Tib. लामामा सोला ।
For Private and Personal Use Only