________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भैषज्यगुरुवैदूर्यप्रभराजसूत्रम्
ॐ नमः सर्वज्ञाय' । नमो भगवते भैषज्य गुरुवैदूर्यप्रभ
राजाय तथागताय' ।
6
एवं मया श्रुतम् । एकस्मिन् समये भगवान् जनपदचर्यां चरमाणोऽनुपूर्वेण येन वैशालीं महानगरीं तेनानुप्राप्तोऽभूत् । तत्र खलु भगवान् वैशाल्यां विहरति स्म । वाद्यस्वरवृक्षमूले' महता भिक्षुसंघेन सार्धमष्टाभिर्भिक्षुसहस्रैः पटत्रिंशद्भिश्र' बोधिसत्त्वसहस्रैः सार्धं राजामात्यब्राह्मणगृहपतिसंहत्या देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यपर्षदा च परिवृतः पुरस्कृतो धर्मं देशयति स्म । अथ खलु [मंजुश्रीधर्म - ] राजपुत्रो समुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणम्य भगवन्तमेतदवोचत्। देशयतु भगवंस्तेषां तथागतानां नामधेयानि । तेषां पूर्वप्रणिधानविशेष
बुद्धानुभावेनोत्थायासनादेकां
8
=मनोज्ञस्वरः
Acharya Shri Kailassagarsuri Gyanmandir
1 B drops it.
2 Tib. སངས་རྒྱས་དང་བྱང་ཆུཔ་སེམས་དཔའ་ ཐམས་ཅད་ལ་ ཕྱག་ འཚལ་ ལོ ོ །
= नमः सर्ववुद्धबोधिसत्त्वेभ्यः
8 B
33 ० चर्यान्
4 C चरमाणो वैशालीमनुप्राप्तो वैशाल्यां
5 riv, ইম' মইৈ'लैंডজ'মী''ई'म=वायखरवृक्षः ; Chin.*
G B ० शतिञ्च
7 C ० पतिभिर्देवासुरगरुडकिन्नरमहोरगैः परि०
० संघ कृत्वा ;
-
C ०कांसं चीवरं प्राय
For Private and Personal Use Only