SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गौतम ।। १३६ ।। www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir राजा चेल्लणया सहिनः श्रीवीरं वंदित्वा धर्मं च श्रुत्वा संध्याकाले पचालितः । तस्मिन् शीतकाले मार्गे समागत्या चेल्लणाराज्यैकस्य सरसस्तीरे एको निर्व स्वः साधुः कायोत्सर्गध्यानस्यो दृष्टः तं दृष्ट्वा राझ्या चिंतितमहो धन्योऽयं मुनिर्य एवं दु:करं परीषदं सहते, अथ क्रमेण राज्ञी नृपेण सह गृहे समागत्य शय्यायां सुप्ता; निशवशतश्चेवणाया एको दस्तोऽनाच्छादितो बजूत्र; अतीवशीतेन च तस्याः स दस्तोऽप्यतीवशीतसीनूतः कियत्कालानंतरं सा राज्ञी जागृता सती तं निजहस्तं वस्त्रे गाछादयामास तस्मि न समये सा चेल्लला राज्ञी मनसि तं कायोत्सर्गस्थं मुनिं स्मृत्वा स्मृत्वा स्वमुखेनौचैःस्वरेण जगाद, अहो अस्मिन् शीतकले स निर्वस्त्रः किं करिष्यति ? अथ तस्या ईशः शब्दः श्रेणिकराज्ञा श्रुतः, तदा तेन हृदि चिंतिनं नूनमियं मम पट्टराज्ञी असती ज्ञायते; या हृदयेना कोऽप्यन्यः पुरुषो वसति यमियं पुनः पुनः स्मरति अत्र प्रज्ञातेऽजयकुमारो यदा राजानं नमस्कर्तुं समागतस्तदा राज्ञा तंप्रतीत्यादिष्टं, जो अजयकुमार एतत्सर्वमप्यंतःपुरं त्वया ज्वालनीयं, इति कथयित्वा राजा स्वयं तद्विषये श्री For Private And Personal पृचावृ० ।। १३६ ।।
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy