________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ १०३ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ग्राह्या, परं त्वयाऽन्याः पिवा न ग्राह्याः अथ स निष्यको नित्यं तथैव करोति. अथैवं कुतस्तस्य कतिचिदिवसानंतरमिति कुबुद्धिरुत्पन्ना यददमत्रैकाक्येव कियद्दिनानि तिष्ठामि ? इति विचार्य स शिरोमणिः मनाते नृत्यतो मयूरस्य सर्वानपि विज्ञानाकर्षयितुं लमः, तन्दणमेव स मयूरः काकरूपो जातः, देवाधिष्टितेन तेन काकेन च स चंचुप्रहारतो विदारितः, पूर्वेऽपि च ये पिछा गृहीता आसन तेऽपि सर्वे काकपिचाः संजाताः, नक्तं च
जाग्यानुसारिणी सिद्धि - बुद्धिः कर्मानुसारिणी ॥ दानानुसारिली कीर्तिर्लक्ष्मी: पुयानुसारिणी || १ || उतावल कीजें नहीं । कीचें काज विनास ॥ मोर सोनानो कागडो । करी हुनु घरदास || १ || अथ स निजात्मानं निंदयित्वा निजात्मघातं कर्तुं पर्वतोपर्यारूढः, इतस्तत्रैकं मुनिं दृष्ट्वा स तस्मै प्रोचे जो मुने मम धनप्राप्त्युपायं वद ? तदा मुनिनोक्तं इह जवे तव जाग्ये धनं नास्ति, यतस्त्वया यो देव आराधितस्तेन देवेनापि त्वदजाग्रयवशान्मयूकाकः कृतः, त्वया पूर्वजवे दानं न दत्तं, नियमो न पालितः, पुनर्विनयोऽपि न कृतः, अतः कारणादेव त्वं दरि जातः इति श्रुत्वा स जातिस्मरणं प्राप्य वैराग्याच्च दीक्षां गृहीत्वा
For Private And Personal
पृचावृ
॥ १०३ ॥