________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
पावृण
पकः, उटबुदिः, च पुनर्यः कृतघ्नो जवति स बहुःखप्रचुरोऽत्यंत दुःखी सन् मृत्वा नरक याति; यथाऽटमश्चक्रवर्ती सुनूमो महापापतः सप्तमं नरकं गतः, तस्य संबंधमाद
वसतपुरसमीपे एकं वनं वर्तते, तत्र वनाश्रमे जमदनिस्तापसस्तपः करोति, स सर्वत्र जनपदेषु प्रसिऽनूत, श्तो देवलोके हौ मित्रदेवौ स्तः, एको वैश्वानरनामा देवो महाश्राधर्मो जिन नक्तिवचनरक्तः, हितीयश्च धन्वंतरिनामा देवो महाशैवधर्मी तापसर्विनक्तश्च, शापि तावात्मीय धर्म प्रशंसतः, एकेनोक्तं श्रीजैनसदृशः कोऽपि धर्मो नास्ति, हितोयेन चोक्तं शैवधर्मसदृशोऽन्यो धमों न. शवपि वादं कुर्वतौ स्वस्वधर्मपरीक्षा मनुष्यलोके समागतो. अश्र जैनर्मिणा वैश्वानरदेवेनोक्तं जिनधर्ममध्ये जघन्यो नवदीक्षितो यः साधुस्तस्य परीक्षा कर्तव्या; शिवधर्ममध्ये च यः पुरातनस्तापलस्तस्य परीक्षा कर्तव्या. श्तो मिथिलानगर्याः पद्मरथो राजा राज्यं त्यक्त्वा चंपानगयों श्रीवासुपूज्यस्य हादशमतीर्थकरस्य पायें दीक्षां गृहीतवान. तं पद्मरणं नवीनं साधुं दृष्ट्वा उन्नावपि देवौ तत्रागत्य तस्य परीक्षा का प्रवृनौ. नानाप्रकाराणि मिष्टनक्तानि शीतलानि पानीयानि च तस्मै तान्यां दर्शितानि, न
।
For Private And Personal