SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ब्रह्मपदेनस्थूलचिदचिद्विशिष्टब्रह्मरूपकार्यवाचिसर्वपदस्यसामानाधिकरण्यकार्यकारणयोरभेदबोधकंमुख्यमेवोपपन्नतरमित्युक्तंतत्तुरंगहेषणंनतुमानुषभाषणम् // कार्य कारणयोरभेदेशरीवाचकानांशरीरिणिमुख्यप्रवृत्तिदर्शनहेतुकथनासामंजस्यात् // तादृशशब्दप्रवृत्त्यापिस्थूलचिदचिदिशिष्टब्रह्मणः सूक्ष्मचिदचिदिशिष्टब्रह्माभेदोबुद्धः स्यानतुकार्यप्रपंचस्यब्रह्माभेदःसिध्येत् // तच्छरीरत्वात्तदभेदइतिचेत्कार्यकारणयोरभेदबोधकमितिकथनंनयुक्ततामर्हति। किञ्चस्थूलचिदचिहिशिष्टब्रह्मणएवप्रपंचत्वादि त्युक्तंतत्रकिनामब्रह्मत्वंसर्वज्ञचित्वंउतमूक्ष्मचिदचिदिशिष्टताशचित्त्वंअथवास्थूलत||विशिष्टतादृशचित्त्वम् // आयेनतस्यकार्यत्वंसिद्धत्वावअविकारित्वात् // द्वितीये स्थूलतहिशिष्टेऽव्याप्तेःतृतीयेमूक्ष्मतदिशिष्टेअव्याप्तेः // किंचसयंज्ञानमनंतंब्रह्मेति लक्षणवाक्येनमूक्ष्मचिदचितोर्विशेषणतागम्यतेयेनतहिशिष्टेब्रह्मतात्वन्मतास्यात् // नहिशब्दादप्रतीयमानवैशिष्टयंवक्तुंशक्यम् // विशिष्टेब्रह्मत्वेपिकार्यावस्थायांब्रह्म For Private and Personal Use Only
SR No.020328
Book TitleDwait Samrajya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages70
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy