________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह
11 02 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वञ्चयित्वा पलायितः । तत्प्रभृति वयं राज्ञो दर्शयामो मुखं नहि ॥ १७० ॥ स्वामिंस्तेऽन्वेषणे लग्ना, भ्रमन्तच रसातले । चौर्यवृत्यैव जीवामो ऽपश्यैस्त्वामद्य भाग्यतः || १७१ || मुनिर्जगाद युष्माभि-रयुक्ता वृत्तिराहता । केनापि पुण्ययोगेन प्राप्य मानुष्यकं वरम् || १७२ || स्वर्गमोक्षपदो धर्मः सेव्यः परिहृताश्रवः । यूयं स्वस्वामिभक्ताः स्थ, मार्गोऽङ्गीक्रियतां मम ॥ १७३॥ ततस्ते प्रोचुरस्माकं प्राक्स्वाम्यधुना गुरुः । दीक्षयाऽनुगृहाणास्मा स्वतस्ते तेन दीक्षिताः || १७४ ।। मार्गेऽथ गच्छतस्तस्य, गोशालोऽभिमुखोऽमीलत् । चर्चा कर्त्तुं विलग्नोऽसौ खेचराद्यास्तदाययुः ।। १७५ ।। गोशालोऽथावदद्युष्म- तपः कष्टं दृथा यतः । शुभाशुभफलानां हि नियतिरस्ति कारणम् ।। १७६ ।। ततो मुनिरवादीद्भो !, पौरुषमपि कारणम् । मन्यस्व यदि सर्वत्र, नियतिर्हेतु मन्यसे || १७७ ॥ तर्हि तेऽमीष्टसिद्धयर्थ, सर्वाः क्रिया वृथा भवेत् । नियतिमन् ! निजस्थाने, सर्वदा किं न तिष्ठसि १ || १७८ || भोजनादिक्षणे यत्न- माहारार्थं करोषि ? किम् । स्वस्वार्थसिद्धये तद्वमन्यस्वापरपौरुषम् ॥ १७९ ॥ अर्थसिद्धौ च पौरुष्य स्थाधिक्यं नियतेरपि । अस्ति जलमाकाशात् । प्रपतति स्वभावतः || १८०॥ परं भूखननादावि भवेज्जलं बलीयसी । नियतिः पौरुषं ज्ञेयं बलिष्टं नियतेरपि ॥ १८२ ॥ एवं मुनिः स गोशाळं, निरुत्तरीचकार हि । खेचराद्यैस्तदा तस्य प्रशंसा विहिता मुनेः || १८२ ॥ तत आर्द्रमुनिहंस्ति - तापसाश्रमपार्श्व | आययौ तत्र बद्धोऽस्ति, वधाय वापसैर्गजः ॥ १८३॥ ते मन्यन्ते गजं हत्वा भुञ्जानास्तत्पलं पुनः । व्यतीयन्ते बहून् घखाँ स्तस्माद्गजवघो वरः || १८४|| तेनैकजीवघातेन, भूयान्कालोऽतिगम्यते । मृगतिचिरमत्स्याये - धन्यैर्न बहुभिस्तथा ।। १८५ ।। तस्माद्भक्षणं युक्तं, न बहुपापसम्भवात् । यत्र हि शृङ्खलाबद्धो, गजराजः स तिष्ठति ॥ १८६॥ तत्र चाजग्मुरभ्यर्णे, स मुनिः करुणानिधिः । मुनिः पश्चशतीयुक्तो वन्द्यमानो घनैर्जनैः ॥ १८७॥
For Private and Personal Use Only
पर्युषणाष्टाह्निका कथा
॥ ७८ ॥