________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsuri Gyanmandir
द्वादशपर्व कथा-संग्रह
Doncomencemenecemeree
निजाः ॥१३५॥ ते गवा तद्धनस्थान, ददृशुर्नागसङ्कलम् । तन्निशम्य नृपस्तत्र, समाययौ कुतूहलात् ॥१३६।। देव्या
10 पर्युषणाष्टापोक्तमिदं चास्यै, श्रीमत्यै बरकेऽर्पितम् । इति श्रुत्वा विलक्षः सन्, स्वस्थानं भृपतिर्ययौ ॥१३७॥ श्रीमतीजनकोs
काहिका-कथा प्येत-दन सर्व ललौ ततः। श्रीमती यौवनं प्राप्तां, परिणेतुमगुर्वराः ॥१३८॥ पित्रा पुत्र्य स्वरूपं तत्, प्रोक्तं सा माह हे पितः !। मया वृतो महर्षियों, ज्ञेयः स एव मे वरः ॥१३९॥ वरणे सुरीदत्तं स्वं, गृह्णता भवताऽपि सन् । अनुमतं ततोऽन्यस्मै, न मां त्वं दातुमर्हसि ॥१४०॥ यत उक्तं-"सकृजल्पन्ति राजानः, सकृजल्पन्ति साधवः । सकृत्कन्याः प्रदीयन्ते, त्रीण्येतानि सकृत्सकृत् ॥ १४१ ॥” इति श्रुत्वाऽवदच्छेष्ठी, चैकत्र नावतिष्ठते । भ्रमर इव सम्भ्राम्यन् , स साधुः पाप्यते ? कथम् ॥ १४२ ॥ आयास्यति न वा सोत्रा-यातोऽपि ज्ञायते कथम् ?' किमपि तदभिज्ञानमस्ति ? साप्यवदत्पितः ! ॥१४३॥ गर्जितभोतया तस्मिन् , दिने पादविलग्नया । मुनेश्चिन्हं मया दृष्ट-मतः परं तथा कुरु ॥१४४॥ यथा प्रतिदिनं याता-नायाताश्चाखिलान्मुनीन् । पश्याम्यथावदच्छेष्ठी, ये केऽप्यायान्ति साधवः ॥१४५॥ त्वं स्वयं प्रत्यहं तेभ्यो, भिक्षां देहि दिदृक्षया । सर्वेषां दर्शनं स्यात्ते, ततस्तथैव साऽकरोत् ।।१४६॥ युग्मम् ।। पश्यन्ती लक्षणं तस्य, मुनिपादानवन्दत । स मुनिदिशे वर्षे, दिङ्मूढस्तत्र चागतः ॥ १४७॥ तचिह्नदर्शनेनासौ, तयोपल
क्षितोऽय सा। तं प्राह नाथ! यस्तत्र, मया वृतस्त्वमेव सः ॥ १४८॥ भाग्यरधुनाऽऽयातोऽसि, मां मुक्त्वा हि क O] यास्यसि ? । यदा त्वं दृष्टनष्टोऽभू-रारभ्य तद्दिनात्खलु ॥१४९॥ दुःखेन मम कालोऽगा-त्तस्मात्कृपां विधाय माम् । N] अङ्गीकुर्वन्यथा बलौ, प्रवेक्ष्यामि सुनिश्चितम् ॥१५०॥ तदाऽन्यैरपि तत्पित्रा-दिभिर्महाजनैर्मुनिः । अभ्यर्थितोऽस्मरदेवी
॥७६ ॥ | वचो व्रतनिषेधकम् ॥१५१॥ भोग्यकर्मोदयात्सोऽपि, श्रीमती परिणीतवान् । तस्य तया सम भोगान् , भुञानस्य
DoraemocreeEVEDOX
For Private and Personal Use Only