________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
द्वादशपर्यकथा-संग्रह
Ce
Po
चातुर्मासी पर्व कथा
॥
७॥
Cocopeeperpetro
धनेन विज्ञातो, दवदन्तमुनीश्वरः॥४१॥ स तिरस्कृत्य दुर्वाक्य-बहुभिः सम्मुखं मुनेः। बीजपूरफलं क्षिप्त्वा, चचालाग्रे स्वयं ततः ॥४२॥ यथा राजा तथा लोका, इति न्यायालैरपि । इष्टकानावकाष्ठाद्याः, प्रक्षिप्तास्तस्य चोपरि ॥४३॥ जातमुच्चस्तरं तेन, चवरमथ पाण्डवाः । पश्चानिवर्तमानाच, मुनिस्थाने व्यलोकयन् ॥४४॥ कौरवचेष्टितं ज्ञात्वा तदपनीय चत्वरम् । क्षमयिखा मुनि नवा, स्वस्थानं पाण्डवा ययुः ॥४५॥ पाण्डवैः सत्कृतः साधुः, कौरवरपमानितः।। उभयत्र बभारासौ, समभावं महामुनिः ॥४६॥ (१) यच्च येषां दयापूर्व, वर्तनं सर्वजन्तुषु । मेतार्यमुनिवत्तेषां, तत्सामायिकमुच्यते ॥ ४७ ॥ प्राग्भवाचरितपाप-वशादाजगृहे पुरे। चाण्डालकुल उत्पन्नो, मेतार्याख्यो महामुनिः ॥ ४८॥ चाण्डाल्या मृतवत्साय, जन्मसमय एव मः। पल्यै तु धनदत्तस्य, पच्छमत्वेन चार्पितः ॥ ४९॥ सोऽथाष्टौ श्रेष्ठिकन्याश्च, श्रेणिकभूपतेः सुताम् । माग्भवमित्रदेवस्य, साहाय्यात्परिणीतवान् ॥५०॥ ततो द्वादशवर्षान्ते, जग्राह देववाचया। दीक्षां वीरपभोः पार्थ, स मेतार्यों महामुनिः ॥५१॥ सोऽथ प्रभूतदेशेषु, विहरन्मुनिरेकदा । राजगृहे च भिक्षार्थ, स्वर्णकारगृहे गतः ॥ ५२ ॥ स्वर्णकारः समायातं, विलोक्य तं मुनि मुदा । प्रणम्य लातुमादि, गृहान्तः प्रविवेश च ॥ ५३ ॥ पश्चाच्च देवपूजाय, श्रेणिकभूपतेः कृतम् । अष्टोत्तरशतं जग्धं, यवानां क्रौञ्चपक्षिणा ॥५४॥ ततश्वोडीय भित्तौ स, स्थितोऽथ स्वर्णकारकः । शुद्धाहारं समानीय, गृहाबहिः समागतः ॥ ५५ ॥ स्वर्णयवाननालोक्य, | तच्चौरं साधुमेव तम् । स चिन्तयन् जगौ साधो !, मयाऽत्र रक्षिता यवाः ॥ ५६ ॥ अपहृताश्च ? ते केन, चिन्तितं साधुना तदा । यदि ते भक्षिताः कौञ्च-पक्षिणेति वदाम्यहम् ॥ ५७॥ तदा मदचसाऽयं हि, क्रौश्चमेनं हनिष्यति । एवं विचिन्त्य मेतार्य-सुनिना मौनमाश्रितम् ॥ ५८ ॥ युग्मम् ॥ ततो रुष्टेन तेनार्द्र-वार्धेण मुनिमस्तकम् । बद्धं तदा
acceDeccccccc
For Private and Personal Use Only