________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
॥ णमोत्थुर्ण समणस्स भगवओ महावीरस्स ॥ श्रीमत्खरतरगच्छविभूषण-सुविहितशिरोमणि-कियोद्धारक-श्रीमन्मोहनलालजीमुनीश्वर
विनेयविनेयोपाध्याय-श्रीमल्लब्धिमुनिवरसकलितो ।
द्वादशपर्वकथा-संग्रहः
Ceremodernetelepepepeezone
(१) अथ ज्ञानपञ्चमी-कथा ।
permometereocccepokeme
श्रीमत्पार्श्वजिनाधीश, सुराऽसुरनमस्कृतम् । प्रणम्य परया भक्त्या, सर्वाऽभीष्टार्थसाधकम् ॥१॥ कार्तिकशुक्ल| पञ्चम्या, माहात्म्यं वर्ण्यते मया। भव्यानामुपकाराय, यथोक्तं पूर्वमूरिभिः ॥२॥ युग्मम् ॥ भुवने हि परं ज्ञानं, ज्ञानं | सर्वार्थसाधकम् । अनिष्टवस्तुविस्तार-चारकं ज्ञानमोरितम् ॥३॥ ज्ञानादासाद्यते मुक्ति-र्ज्ञानात् स्वर्णोद्भवं सुखम् । लभन्ते पाणिनो यस्मात् , तज्झानं स्वर्द्वमोपमम् ॥ ४ ॥ भव्यैरासाद्यते ज्ञान, पञ्चम्याराधनाद् ध्रुवम् । अतः प्रमादमुत्सृज्याऽऽराध्या सा विधिना तथा ॥५॥ मञ्जरीवरदत्ताभ्यां, यथैवाराधिता किल । पञ्चमी भावतोऽथाऽत्र, दृष्टान्तः प्रोच्यते तयोः ॥६॥ अस्यैव जम्बूद्वीपस्य, दक्षिणा च भारते । पद्मपुराऽभिधे दंगे-ऽजितसेनो नृपोऽभवत् ॥७॥ तस्य यशो.
For Private and Personal Use Only