________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह
।। २६ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भुंक्ा सुरसुखानि तु । च्युत्वा च जयसेनाख्यः, पुत्रस्तयोर्भविष्यति ॥ ८६ ॥ वैषयिकं सुखं भुंक्त्वा, चारित्रं च गृहि व्यति । पुनरेकादशाङ्गानि, सोपाङ्गानि पठिष्यति ||८७|| एकाकी विहरन्कायो- सर्गे स्थास्यति सोऽन्यदा । तत्राऽधिठायको देवो, दुष्टो मिध्यात्ववासितः ||८८|| एकविंशेोपसर्गश्चै कस्यां रात्रौ करिष्यति । तस्य मुनेः पिशाचाद्दिसिंहव्याघ्रगजादिकान् ॥ ८९ ॥ युग्मम् ॥ शमसंवेग निर्वेद - दयाऽऽस्तिक्यगुणान्वितः । स साघुरुपसर्गास्तान्, क्षमया च क्षमिष्यति ॥९०॥ घातिकर्मचतुष्कं तु, क्षपयित्वा महामुनिः । प्राप्स्यति शुभध्यानेन, केवलज्ञानदर्शनम् ॥९१॥ विहस्य भृतले भव्य - जीवांथ प्रतिबोधयन् । भवोपग्राहिकर्माणि, क्षिप्त्वा शिवं गमिष्यति ।। ९२ ।। निरतिचारचारित्रं; पपाल्य शीळवत्यपि । सा प्रान्तेऽनशनं कृत्वा, मृत्वा गता सुरालयम् ॥९३॥ स च शीलवती जीव-स्ततश्च्युत्वा भविष्यति । क्षेत्रे महाविदेहाख्ये, मानुष्ये ह्युत्तमे कुले ॥ ९४ ॥ तत्र सुगुरुसंयोगा-स्वज्यां स गृहिष्यति । क्षपयित्वाऽष्टकर्माणि, मोक्षपुरीं गमिष्यति ॥ ९५ ॥ महावीर जिनेनैवं, गौतमस्वामिनः पुरः । पौषकृष्णदशम्याच माहात्म्यं हि निरूपितम् ॥ ९६ ॥ भो भन्या ! अस्य वृत्तान्तं निशम्य दशमीव्रतम् । अवश्यमेव कर्त्तव्यं, सर्वसम्पत्तिकारकम् ||१७|| अस्यास्तपःप्रभावेण धन्यधान्यादिकं जनः । इद्द पर भवे स्वर्ग-मोक्षौ प्राप्नोति निश्चयात् ।। ९८ ।। खरतरगणाधीशाः, श्रीजिनः रत्नसूरयः । तेषां शिष्यगणिप्रेम-मुनिसमाग्रहेण च ।। ९९ ।। पाठकलब्धिनाऽकारी-यं पौषदशमीतिथौ । जयपुरे च वाणान- शून्यनयन (२००५) वत्सरे ॥ १०० ॥ युग्मम् ॥
॥ इति पौषदशमीपर्व- कथा समाप्ता ॥
For Private and Personal Use Only
पौषदशमी पर्व- कथा
॥ २६ ॥