________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह
॥ १५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेकाशनं तस्य, पूर्वोत्तरीयपारणे ॥ ८ ॥ पारणकदिने कृत्वा जिनाऽर्ची झानपूजनम् । प्रणम्य सुगुरून् शुद्धा हारेण प्रतिलाम्य च ||९|| कर्त्तव्यं पारणं चैवं, सदैकादशवत्सरम् । मासैकादशपर्यन्तं कार्यमेकादशी व्रतम् ॥१०॥ युग्मम् ॥ द्वादशे वत्सरे पूर्णे, व्रते प्रपाल्य पौषधम् । अभिवंद्य गुरून् देवान् ज्ञानं संपूज्य भावतः ॥ ११॥ धान्यसत्फळ पक्वान्नाद्यानि जिनेशितुः पुरः । सारैकादशवस्तूनि, ढौक्यानि च पृथक् पृथक् ॥ १२ ॥ पुनर्जघन्यतश्चैका - दशसाधर्मिवत्सलम् । मनैकादशाङ्गानां कार्य पुस्तक लेखनम् ॥ १३॥ इत्याद्युद्यापनं कार्य, यथाशक्तिविशेषतः । ज्ञानदर्शनचारित्रो-पकरणविधानतः || १४ || अन्यदा द्वारिकापूर्याः, परिसरे समाययौ । नेमिनाथो जिनाधीशो, भव्यांश्च प्रतिबोधयन् ।। १५ ।। श्रीकृष्णोऽपि प्रभुं नतुं समागत्य प्रणम्य च । प्रोवाचास्ति प्रभो ! घस्र-षष्ट्यधिकशतत्रयम् ॥ १६ ॥ तन्मध्याद्वासरं चैकं, प्रवरं कृपया वद । व्रतहीनो यमाराध्य, निस्तीर्णो हि भवाम्यहम् ॥ १७ ॥ स्वामी जगाद यद्येवं समाराधय तर्हि भोः । प्रवरां मार्गशीर्षस्य, घवलैकादशी तिथिम् ||१८|| अपि मिथ्यादृशां मान्या, सा मौनैकादशी तिथिः । मार्गशीर्षाख्यमासस्य, शुक्लपक्षे प्रकीर्त्तिता ॥ १९ ॥ तत्र पुण्यं कृतं स्वल्प-मपि प्रौढफलं भवेत् । तस्मादाराधनीया सा, विशेषेण विशारदैः ॥ २० ॥ सर्वेभ्योऽपि च पर्वभ्यः, पर्वपर्युषणाह्वयं । दिनेम्योऽप्यखिलेभ्योऽयं, तथा मुख्योऽस्ति वासरः ||२१|| श्रमणैः श्रमणीमिश्र, श्रावकैः श्राविकादिभिः । धर्मकर्म विधातव्य-मऽस्मिन् दिने विशेषतः ॥ २२ ॥ कृष्णः श्रुत्वेत्यव स्वामिन्!, पूर्वमेकादशीव्रतम् । आचीर्णे ? केन तस्याऽभूत्, फळमातिश्व कीदृशी १ ||२३|| भगवान्याह भो कृष्ण !, तस्या माहात्म्यसूचिका । सूरश्रेष्ठिकथाsत्र त्वं, सावधानतया शृणु ॥ २४ ॥ बभूव धातकाखण्डे, इषुकाराख्यभूधरात् । पश्चिमे दिग्विभागे च विजयपुरपत्तनम् ।। २५ ।। पृथ्वीपालनृपस्तत्रा - ऽभवत्सज्जनपालकः । राज्ञी
For Private and Personal Use Only
मौनएकादशी पर्व- कथा
॥ १५ ॥