________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्वकथा-संग्रह। ॥ १२०॥
सुव्रतश्रेष्ठी कथा
20ezee20BCD820cmeeroen
तम्मि भवे रिद्धि पुण, समज्जिया कोडि नवन उइमाणा। सत्तवित्तम्मि ववइ, माणुसजम्मं कयत्थेइ ॥१३२॥ अन्नसमयम्मि पत्तो, चउनाणि समिद्ध सयलमुत्तधरो। सिरिजयसेहरसूरि, समोसढो तत्थ उज्जाणे ॥१३३॥ तो वंदणत्थं राया, गो वणे सयळलोयपरियरिओ। तो सुव्वयसेट्ठी पुण, सकुटुंबी वंदइ गुरूणं ॥१४॥ तो सब्वे वंदित्ता, उवविट्ठा सुगुरुपायमूलम्मि। धम्मं सुणंति तत्तो, एगग्गचित्ता सुहपसत्ता ॥१३५॥
दाणं पुण्णतरुस्स मूलमणहं पावाहिमंतक्खरं. दालिदहमकंदलीवणदवो दोहग्गरोगोसहं ।
सोवाणं गुरुसग्गसेलचढणे मुक्खस्स मग्गो बरो, तद्दायब्वमिण जिणुत्तविहिणा पत्ते सुपत्ते सया ॥१३६॥ सुद्धं समायारमनिंदणिजं. सहस्स अट्ठारस भेयभिन्नं । बंभाभिहाणं च महावयं ति, सीलं तहा केवलिणो वयंति ॥१३॥ बझं तहाभिंतरभेयमेयं, कसायदुब्भेयकुकम्मभेयं । कम्मक्खयत्थं कयपावनासं, तवं तवेडागमियं निरासं ॥१३८॥
चक्रे श्रीभरतो बलानुगमृगः श्रेयानिलापुत्रको, जीर्णश्रेष्ठी मृगावती गृहपतिर्यों भावदेवाभिधः । मुलाध्या मरुदेविका नवमुनिः श्रीचण्ड रुद्रस्य चे-त्याद्याः कस्य न चित्रकारिचरिता भावेन सम्भाविताः॥१३९॥
संसारकारागृहकमंबद्धा, कान्तारिणः शृङ्खलबद्धपादाः। पुत्रादिपाशेश्च गले निबद्धा. मुग्धा मनुष्या स्पृहयन्ति मुक्तिम्
॥१४०॥ गिहवावार मुत्तुं, सर्व विरई पवजह नरा भो !। जं कम्मक्खयं काउं, सिद्धिपुरि झत्ति पावेह ॥१४॥ सुव्वयसिट्ठी पभणइ, भयवं ! मम दिक्खं संपयं देह। घरवावारं पुत्ते, ठविऊणं झत्तिमागच्छे ॥१४२॥ उद्वित्ता गिहपत्तो, पुत्तस्स भळाविऊण घरभारं। नियदव्वं दाऊणं पिया सहिओ य निक्खंतो ॥१४॥
reverenceaeeccaeeeereezeroecenee2
|| १२० ॥
For Private and Personal Use Only