________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्वकथा-संग्रह
सुव्रतश्रेष्ठी
कथा
११७IN
peopemeocopemocraeoe
तो सुबएण भणियं, सह कुटुंबेण विसुद्धभत्तीए। गहियं गारसिचरणं, मोणं सुकुटुंबमाईणं ॥९१॥ तईया बहुयजणेहिं, गहिया इक्कारसी गुरुसमीवे । नियनियगिहम्मि पत्ता, सव्वे लोया य सयमोया ॥१२॥ मिग्गसिरसेयगारसि-दिणम्मि पोसह कुणंति सव्वे वि। मोणेणं चिय भविया, जम्मफलं सयलं गिण्हंति ॥९३॥ तो पभाए गुरुणो, पासम्मि य पोसहं च पारित्ता। सुयभत्तीए फलेणं, पूर्यति तहा सुकयपुन्ना ॥९४॥ अह अनया कयाई, चोरा जाणंति लोयवयणेणं । मोणं सबकुडुंबस्स, पोसह संजुत्तया सव्वे ॥९५ ॥ तम्मि रत्तिम्मि चोरा, धार्टि काऊण गेहमणुपत्ता। गिहमज्झं अंधयारे, उज्जोयं कुणंति सव्वेवि ॥९६॥ तो सकुटुंबेणं चिय, काउस्सग्गो को समाहिपरो। अग्गीजीवाणमिण, अभयदाणं कयं रम्मं ॥९७॥ गिहमज्झे चोरा वि हु, पासंति सुवण्णरुप्पपमुहं च । गिण्हंति जाव तईया, सासणदेवीहि ते गहिया ॥९८॥ ते चित्तमणुय सरिसा, लिप्पमया भिया ठिया तत्थ । सकुटुंबोवि हू सिट्ठी, काउस्सग्गं न भंजेइ ॥१९॥ जाए पभायसमए, सकुडुबो गो य धम्मसालाए । गुरूणो न संति तइया, ठवणायरियस्स पासम्मि ॥१०॥ पोसह पारियित्ता, नाणाईणं च पूयणं किच्चा। नियगेहसमावन्नो. ते चोरे तत्थ पासेई ॥१०॥ तो लोएणं रनो, कहियं चोरागमणं सिट्ठिगिहे। अह रायपेरिएणं, तलायरा तत्थ संपत्ता ॥१०२॥ तइया सिडिवरेणं, मणम्मि एयं च +निच्छियं कीयं । जा चोरा ता मोणं, मए वि कायव्य नियमेणं ॥१०॥ ताव तळारेणं चिय, चोराणं बंधणं समाइदं । सिट्ठी चिंतइ एवं, चोराणं दुक्खं मा होसु ॥१०४॥
+ “चितियं तत्थ" इति प्रत्यन्तरे ।
॥ १७ ॥
For Private and Personal Use Only