________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दीपमालिका | पर्व-कथा
धर्मयोग पुनर्नृपः। कारयिष्यति साधूनां, विहारं धर्महेतवे ॥१७७॥ एतादृशो महाधर्मी, धर्मनिष्ठो गमिष्यति । कृतद्वादशपर्व
कृत्यः क्रमात्स्वर्ग, राज॑स्त्वं स चाभवः ॥१७८॥ ततः मुस्थितसूरीशो, भविष्यति च कोटिकः। गणोऽस्मात्सरितोकथा संग्रह
ऽच्छिन्न-प्रवाहो निगमिष्यति ॥१७९।। अत्रान्तरे च मन्मोक्षा-दुज्जयिन्यां भविष्यति । विक्रमच गते वर्षे, चतुः ॥९७.IN
| शतादिसप्ततौ ॥१८०॥ श्रीसिद्धसेनसूरीशो-पदेशाद्विक्रमो नृपः। भविष्यति गुरौ देवे, भक्तिमाजिनशासने ॥१८॥
पालयिष्यति सम्यक्त्वं, निर्मलं स पुनः सुराः । भविष्यन्त्यग्निवेताला-दयः सत्त्वेन तद्वशे ॥१८२॥ विद्या स्वर्णनरः सिदि, यास्यति तस्य भूपतेः । तत्प्रभावाज्जनान् सर्वान् , स चानृणीकरिष्यति ॥१८३॥ संवत्सरं स लोके स्वनाम्ना प्रवर्तयिष्यति । सोऽन्यतीर्थिगृहोताई-चैत्यानि वाळयिष्यति ॥१८४॥ चैत्यनिर्माणसत्तीर्थ-संघनिष्कासनादिभिः। सत्कृत्यैः शासनोयोतं. कृत्वा स्वर्ग स यास्यति ॥१८५॥ मनिर्वाणाद्गते पञ्च-शतचतुरशीतिके । वर्षे श्रीवज्रसूरीशो, दशपूर्वधरोऽन्तिमः ॥१८६॥ दशपूर्वभृतां मध्ये, दशमो दशपूर्वभृत् । भविष्यति सतां पूज्यः, श्रीशासनप्रभावकः ॥१८७॥ निर्गमिष्यति वज्रीय-शाखाऽस्मात्सरितः पुनः । श्रीवज्रसेनसूरीश-स्ततो भविष्यति व्रती ॥१८८॥ ततः श्रीचन्द्रसूरीश-श्चन्द्र इव भविष्यति । अस्माच्च मूरितश्चन्द्र-कुलं च निर्गमिष्यति ॥१८९॥ वल्लभीपुरि देवद्धि| क्षमाश्रमणयुग्गणिः । मनिर्वाणात्वहस्त्यङ्क (६८०)-वर्षेऽन्यसूरिभिः समम् ॥१९०॥ हीयमानानि चाचारा-ङ्गादिसूत्राणि | तानि च । लेखयिष्यति पत्रादौ, सम्यग् योजनया पुनः ॥१९१॥ युग्मम् ॥ मन्मोक्षाद्गुणखेटाक (९९३), वर्षे कालिकसूरयः। पञ्चमीतश्चतुर्थी हि, समग्रसन्साक्षितः ॥१९२॥ पर्युषणाख्यवार्षीय-पर्व समानयिष्यति । कारणा
* साधूनामेकत्र निवासो नाम पर्युषणा, सा च द्विविधा गृहिज्ञाताऽज्ञाता च, तत्र गृहिज्ञाता सांवत्सरिक-कृत्यविशिष्टा भवति,
20ezzecedeiceroeerone
emencemecommercene
For Private and Personal Use Only