________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्वकथा-संग्रह
ज्ञानपञ्चमी कथा
CORRCz.eomopeD000
पारणके हिसः ॥५८॥ तपःपूर्णे यथाशक्ति, कार्यमुद्यापनाद्यपि । स्वीकृतं गुणमञ्जर्या, ततस्तत्पश्चमीतपः ॥६०॥ तस्मिन्न8 वसरे राजा, पृच्छति हे मुनीश्वर !। मत्स्नोर्वरदत्तस्य, कुष्ठरोगोऽभवत्कथम् ॥६१॥ आयाति पठनं नैव, तस्य किं कारणं? | ततः । गुरुणाऽभाणि भो राजन् ! तस्याऽपि प्राग्भवं शृणु ॥६२॥ अस्मिंश्च भरतक्षेत्रे, श्रीपुरेऽभूणिग्वसुः । वसुसारवसुदेवौ, तस्याऽभूतां सुतौ वरौ ॥६३॥ एकदा कानने ताभ्यां, मुनिसुन्दरसूरयः। दृष्टाश्च वन्दिताः पूज्यैः, प्रारब्धा धर्मदेशना ॥६४॥ यत्प्रातः संस्कृतं धान्यं, मध्यान्हे तविनश्यति । तदीयरसनिष्पने, काये का नाम सारता ? ॥६५॥ इत्यादिदेशनां श्रुत्वा, वैराग्यभावनांचितौ । दीक्षां जगृहतुस्तातं, समापृच्छय च तावुभौ ॥६६॥ गुरुणा वसुदेवोऽथ, सर्वसिद्धान्तपारगः। चारित्री स्थापितः सूरि-पदे मरिगुणान्वितः॥६७॥ स पञ्चशतसाधुभ्यो, ददाति सूत्रवाचनाम् । एकदा स रुजाक्रान्तः, सुप्तः संस्तारके निजे ॥६८॥ तं साधुः कोऽपि सूत्रार्थ, पृच्छति च प्रगच्छते ॥७०॥ किश्चिन्त्रिद्रायमाणोऽथ, पृष्टः केनाऽपि साधुना । अग्रेतनं पदं वाच्य-मर्थों वाच्यः पदस्य च ॥७१ ॥ कुविकल्पांस्तदा सरिरकरोनिजमानसे । कृतपुण्यो बृहद्माता, मेऽस्मै कोऽपि न पृच्छति ॥७२॥ स भुंक्त भाषते शेते, चरति स्वेच्छया पुनः ।
अत एव गुणा मूर्ख, बहवः सन्ति सौख्यदाः ॥७३॥ यथा चोक्तं-"मूर्खत्वं हि सखे ! ममाऽपि रुचितं तस्मिन् यदष्टौ N| गुणा, निश्चिन्तो बहुभोजनो त्रपमना नक्तंदिवाशायकः । कार्याऽकार्यविचारणान्धवधिरो मानाऽपमाने समः, प्रायेणा
ऽऽमयवर्जितो दृढवपुर्मूर्खः सुखं जीवति ॥७॥" अतः परं तु कस्मैचि-कथयिष्याम्यहं न हि । पदमात्रमपीत्येवं, ध्यात्वा मौनं चकार सः ॥७५॥ ततो द्वादशघस्रान् स, यावत्संजीव्य पातकम् । तदनालोच्य रोगार्त-वार्तध्यानपरो मृतः ॥७६॥ राजस्तव सुतो जातः, पूर्वोपार्जितकर्मणा। अतिमूर्खश्व कुष्ठादि-रोगप्रपीडितोऽजनि ॥७७|| इति गुरोर्वचः श्रुत्वा, जाति
pomeoneOBCODoncomcoreone
॥
६
For Private and Personal Use Only