________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:९३ - % 3D - - च्योत्तमेत्रिषु॥१९॥नपुंसकंप्रतिवाक्ये थोडारबोहतारणे॥ ऋसरंवारिधारायामृक्षरवर्विजिस्मृतः॥२०॥एकाग्रमन्याला गंस्यादेकतानेप्यनाकुले औशीरंशयनासनचामरदंडेप्युशी||| रजेप्रोक्तंग२१॥ऋकरस्करीक्षेदीनेक्रकचेचपक्षिभेदेच॥क/ दरसश्वेतखदिरेककचव्याधिभेदयोः॥२२॥कर्बर सलिलेहे निकर्बरस्पापरक्षसोःकर्बराकृष्णतायोशबलेपुनरन्यवत् // 23 // कर्पर-स्याकपालेचशस्त्रभेदकटाहयोगकंधरोवारिवा हेस्याद्रीवायांकंधरामता॥२४ाबरकथितोव्याशिवाय मपिकर्बरी॥कंजारोजठरेसूर्यविरिंचौवारणेमुनौ॥२५॥करी। रोवंशांकुरेस्त्रिीरक्षभिडटयोःपुमान्॥करीरी वीचिकायोच दंतमूलेचदंतिनां॥२॥कटिरसनायांचवोगेकदिवासर सिाकछराभूकशिंग्यांचशटीदास्पर्शयोरपि॥२७॥कछुरः | श्चलेवाच्यलिंग स्यात्यारमेपिचकबरंलवणेम्लेस्त्रीपृथ्वी तुंगीकचांतरे।२८॥कबर्यमायोनारक्षपापयोर्भेषजांतरे॥ कर्मारोजातिभेदेचत्वचिसारेचस्ययं ॥२९॥करेणुःकर्णिका रिचकरिणीवेश्ययोः स्त्रियांकचरंकुत्सितेवांच्यलिंगतके नपुंसकं॥३०॥ कर्करीभांडभेदेनादर्पणकठिनेत्रिषुकडारपि गलेदासेकलत्रंश्रोणिभार्ययोः॥३॥दुर्गस्थानेनुपादीनांक टपसिराक्षस।विद्याधरेमहादेवेतथास्यादक्षदेवने // 32 // कंदरस्त्वंकुशेपेसिराहायाननपुंसकंकर्चुर स्यात्युमोच्छ। न्यांसुवणेतुनपुंसक॥३॥काश्मीरेकुंकुमेऽपिस्या कषुष्कर मूलयोः॥कावेरीस्यात्सरिझेदेपण्यनारीहरिद्रयोः॥३४॥का तारोस्त्रीमहारण्येविलेदुर्गमवत्मेनिपुंसिस्यादिशुभेदथ किशोरोऽश्वस्यशावके॥३५॥तैलपण्यैषिधौचस्यातरुणाव स्थसूर्ययोः॥किमीरोनागरंगेचकर्बुरेराससोतरे॥२६॥किशा रुनासस्यशूके विशिरवेकंकपक्षिणिकहरं गन्हरेछिद्रेकी - - % namara mansar For Private and Personal Use Only