________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः 72 - - कुलटयोस्तापःसंतापरुयोः तापी नयंतरेदपकस्तूर्यामप्य || हंकृतौ नीपःकरंबबंधूकनीलाशोकटुमेषुच दीप:प्रदीपो| तरीयेस्याल्लतायोचमस्तके पुष्पं विकाशिकसमस्त्रीरजः नपुंसकं सूपस्वभावसौंदर्यनालोकपशुरंदयोः ९ग्रंथारत्तोना टकादावाकारलोकयोरपि रेप: स्यानिंदितेरेरोपोरोपणवा | णयोः 10 लेपःपलेपनेजग्धोवपाविवरमेदसोः बाप्पाउणणिलो|| हेथशष्यंबालतणेस्मृतं 1 सिस्यात्प्रतिभाहानौशापआal शदिल्ययोः।शिसंस्तुक्रियायोग्येस्वाप:शयननिद्रयोः 12 स्पर्शा || जतायामज्ञानेसूपोव्यंजनस्दयोः॥पत्रि॥अनूपामहिषेना / बुप्रायदेशेतुवाच्यवत् 13 अस्त्रपा तुजलोकायाडाकिन्याराम || सेतुना आपापोभांडवपनपरिक्षेपालवालयोः १४आक्षेपोभ सना कृष्टिकाज्यालंकृतिषस्मृतः आकल्प-कल्पनेवेशेप्युद्ध तुल्पवेस्त्रियाम् 15 चंद्रपुंस्युलपोनस्त्रीगुल्मिन्यानातणांतरे कलपी वल्लुकीभेदेदुलौक्षुद्रगदांतरे 16 पुंसिनिध्यंतरेकूर्मम ल्लबंधांतरेपिच कलापःसंहतौबर्हकांच्यांभूषणतूणयोः 17 चं देविदग्धेव्याकरणभेदेपिकथ्यतेबुधैः कशिपु भक्तालादनयो रकोक्तयापृथक्तयोःपुंसिरकाश्यपउक्तोमुनिमृगयो देवकाश्यपी |क्ष्मायां कुतपोस्त्रियोदौहित्रेवायेछागलकंबले कुशे दिनस्यार|| मिशेनासूर्यकुणपीपुन: विदसारिकार्याणप:पूतिगेधौशवेपि च जिब्बायःशुनिमार्जारेप्रतापस्तापनेनसोः२० पादप-पादपीठा दौपादुकायांतुपादपा रतपास्याज्जलौकायोडाकिन्यांनातुरा 21 वित्पोनस्त्रियास्तंबशाखा विस्तारपल्लवे विटाधिपेना विकल्पःपुंसिप्रांतीचकल्पने 22 // पचतुः॥अभिरूपोबुधे।। रम्येपलापःप्रेमण्यपन्हवे अवलेपस्तुगवस्याल्लेपनेभूषणेपिच|| 23 उपतापस्त्वरायांस्यादुनापगढ्योरपि जलकूपोकूपगतेपुष्क रिण्यांचयोषिति 24 नागपुष्पस्तुपुन्नागनागकेसरपंचके परि - - - - For Private and Personal Use Only