________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश: 70 सामोत्येब्रह्मकुंजरयोरपि २२सुदर्शनो हरेबकेमेरुजंबुद्रुमेप |मान् नयोःशक्रनगरेआझौषधिभिदा त्रिपाम् 23 सुयामुनो। वत्सराजेप्रासादेझांतरेच्युते सुकर्मातुपुमान्योगभेदेस्याद्देवशि|| ल्लिनि 24 सुधन्वाप्रौढधानुष्केत्रिषुनाविश्वकर्मणि सुपर्वा ना शरेवंशेपर्वधूमसुरेपिच 25 सुदामा तुपुमान्वारिधरपर्वतभेद || योः सौदामन्यसरोभेदेतडित्तड्रेट्योःस्त्रियाम् २ईर्षयित्न पुमायुःकांचनेतुनपुंसक // नपंच॥ अथातिसर्जनंदानेवेधे पिचनपुंसके 27 अपवर्जनेतुदानेनिर्वाणत्यागयोरपि अपसर्जन मानातेपरिवर्जनदानयोः 28 अग्रजन्माल्जेिज्येष्ठभ्रातरिब्राह्म||| जिस्मृतः अथानुवासनस्नेहवस्लिधूपनयोरपि 29 अभिनिष्ठा नोप्यक्षरमात्रेपिस्यादिसर्जनीयेच अंतेवासी शिष्येस्पाचाडा लेप्रांतगेपिच 30 स्यादुपस्पर्शनंस्पर्शस्नानाचमनयोरपि उप॥ संपन्नमुद्दिष्टनिहतेचसुसंस्कते 31 कारंधमीकोस्यकारेधातु वादरतेपिच कामचारी कामुकेस्यात्स्वछंदकलनिकयोः 32 कि.l कार्वापुमानिक्षीणेपोटगलेपिच कृष्णवत्मापुमानम्नौदुराचा रिविधुतुदे 33 स्याएंधमादनोभृगेगन्धकेवानरांतरे स्त्रीसुरायों नगेनस्त्रीचिरजीवीदिकानयोः३४ तिक्तपर्वाहिलमोचीगुडूची यष्टिषुत्रियां दंतधावन खदिरेदेतशुद्धीनसकं 35 स्याङ्कम केतनःसिकेतु ग्रहहताशयो: स्यान्नरिवर्धनोगर्भपक्षांतेतने || येपिच 36 प्रतिपादनंत दानेप्रतिपत्तीचबोधने स्यात्स्ष्टहा॥ यनोधान्यविशेषेचमतंगजे 37 प्रचलाकीमयूरेस्याङ्कजंगेचार पिदृश्यते स्यात्पद्मालांछनोलोकेश्वरेब्रह्मणिभास्करे 30 धन देचस्त्रियांतारालक्ष्मीवाग्देवतासुच पीतचंदन मुद्दिष्टंकालीय कहरिद्रयोः 39 पृष्ठभूड़ी पुमानदेशभीरोषंढेशकोदरेवरचंदन मारख्यातंकालीयेदेवदारुणि 40 वरवर्णिनी तलाक्षाहरिदारो। चनासुच फलिन्यामुत्तमानारीसाधीयस्यामपिस्त्रियाम् 41 - - For Private and Personal Use Only