________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - A मेदिनीकोशः 68 दुर्नामलीबमर्शसि स्याद्दीर्घकोषिकायांस्त्रीदेवसेनातुवन्त्रि 84 सतायामपिसेनायांदेवतानाच योषिति नागोजनेभ संदर्योनागयौचयोषिति 85 भवन्निधवन कंपसरतेचन सकं निर्वासनं हिंसनेस्यान्नगरादेबहिष्कृतौ पईनिर्भत्स नरवलीकारेलक्तकेपिनपुंसकं निर्यातन वैरशुद्धोदानन्यासाl ॥पणेपिच 87 निशामनंदर्शनेस्यादालोचनेचनद्वयोः निशम| नमुक्तंदृष्टौश्रुतौनिरसनं वधेप्रतिक्षेपे 88 निष्ठीवनेप्रजन|| नियोनौजन्मन्यपिकीबं प्रसहनमपिभगेस्यात्क्षेपेपेचाननः शिवेसिंदे 89 प्रहसन मपिमहासेरूपकभेदेचपरिहासे प्राण "धानं प्रयत्नेस्यात्समाधौचप्रवेशने 90 प्रयोजनकार्यहेत्वोः पलाशीवृक्षरससोः अथप्रवचनं वेदेशष्ठवचने पिच 91 प्र तिपन्नोन्यलिंगास्याद्विज्ञातेंगीरुतेपिच प्रस्फोटनंतशूर्पस्या ताइनेचविकाशने 92 प्रतिमानप्रतिछायागजकुंभांतरालयोः प्रतियत्न स्तुसंस्कारलिझोपग्रहणेषुच 93 प्रत्यर्थीवाच्यलिं। गःस्याच्छत्रीचप्रतिवादिनि परिज्यातुपुमानिंदोपानिपरिचा रके 94 प्रसाधनीतुकंकत्यासिहोवेशेप्रसाधनं पयस्विनीन दीधेन्वोर्विभावर्याचयोषिति 95 अथएण्यजनोयराक्षसेस ज्जनेपिच पृथग्जनस्तुपुल्लिंग:कथितोनीनमूर्वयोः 96 फ। लकीमत्स्यभेदेनावाच्यवत्फलकाविते वारकीशत्रुचित्राश्चया गीजीवपयोधिषु 97 भूतात्मासिनिर्दिष्टोदेवेचपरमेष्ठिनि म हाधनं महामूल्येसुवर्णसिल्हके पिच 8 महासेनःकार्तिके येमहासैन्यपतावपि मदायित्नर्मदयुतेपुमान्मयेनपुंसक 99 // महामुनिरगस्त्येनाकुस्तुंबुरुणिनगो मातुलानीकलालेस्यानं गायामातुलस्त्रियाम् 300 मालुधानोमातुलाहीमालुधानीलता तरे मेधावीनाथुकेब्राह्मास्त्रियांमेधान्वितेत्रिषु ३१रसायन|| विषेपिस्याजराज्याधिजिदौषधे पुल्लिंग:पक्षिराजेचविडंगारल्योषधे|| M - - - -- - - - - - For Private and Personal Use Only