________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः 65 - - - - - - - - - चप्रत्याशाज्ञानयोस्त्रियाम् वाग्मीपटोसुराचार्यविज्ञानज्ञानक मणो 28 वितुन्नसुनिषण्णेचशैवालेचनपुंसकं विमानोव्यो मयानेचसार्वभौमगृहेपिच 29 घोटकेयानपात्रेचपुनपुंसकयोर्म तः वितानोयज्ञउल्लोचविस्तारेपुंन्नपुंसकं 30 कीबरतविशेषस्या त्रिलिंगोमत्ततुच्छयोः विकिबोजरसाजीर्णशीर्णेचाईचवाच्यवत् 31 विपन्नं विपदाकांतेत्रिषुपंसिभुजंगमे विच्छिन्नंचसमालव्यो। विभक्तेप्यभिधेयवत् 32 विलगं नास्त्रियांमध्येत्रिषुस्यालग्न मात्रके विषघ्नस्तुशिरीधेनागुड्चीस्त्रिरतो स्त्रिया ३३त्युस्या निस्वातंत्रस्येविरोधाचरणेपिच जिनं कल्मषेकीबकेशेनाकु दिलेत्रिषु 34 रक्षाकर्णेमहेंद्रनावेदना ज्ञानदुःखयोः वेष्टनं कर्णशकुल्यामुष्मीषेमुकुटेरतो ३५व्योमवारिणिचाकाशेभा // स्करस्यार्चनाश्रये शकुनः पुंसिविहगेसोबलेकरणांतरे ३६श यनंसुरतैनिद्राशय्ययोश्चनपुंसके शमनंशतिवधयोःशमनः श्राइदैवते 37 श्वसनंस्वसितेसिमारुतेमदनद्रुमे।शकुन || स्तुपुमानपक्षिमात्रपक्षिविशेषयोः 38 शुभशंसिनिमित्तेचशकु॥ नस्यान्नपुंसकं शंकिनीश्वेतचक्रायांचौरपुष्यांवधूभिदि 39 // शिरखीहरौसमुद्रेनाशंखवत्यभिधेयक्त शतघ्नीशस्त्रभेदेस्या तरश्विकाल्योकरंजके 40 शासनंराजदेतोालेखाज्ञाशा||| स्त्रशांतिषु शारखीस्यात्पादपेवेदेतुरुष्कारल्यजनेपुमान् 41 शिरखीवन्होबलीवर्देशरेकेतुग्रहेगुमे मयूरेकुक्कटेपुंसिशिरवा वत्यन्यलिंगकः 42 शिल्पीतुवाच्यवतका स्त्रियांकोलदलो षधी शृंगीशृंगयुतेनागेषपर्वतयोरपि 43 श्लेभनीमल्लिा कायोचज्योतिष्पत्यांचयोषिति शोभनोयोगभेदेनासुंदरेवाच्यलिं। |गका 44 सक्नं वध्वरेखानेसोमनिटलनेपिच स्तननं ध्वनि मावस्यान्मेषशब्देचकुंथिते 45 समानं सत्समैकेत्रिषुना माभिमारुते संतान:संततौगोत्रेस्यादपत्येसुरदुमे 46 स्प - - - - - A - % 3D For Private and Personal Use Only