________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः - s3 ma / लिंगस्तुनिर्मले अशोघ्नी तालमूल्यांस्यादर्शान-सूरणेपिच 32, असिनीस्थादरद्धांतःपुरप्रेष्यानदीभिदोः अशानि:स्त्रीएंसयोः स्याचंचलायांपवावपि 33 अरनिसिप्रकोष्ठततांगुलिकरेपिच // कफोणावप्यथालीस्याइश्चिकेमरेपुमान् 34 अर्योपुमान्याचा केस्यात्सेवकेचविवादिनि अध्यानापथिसंस्थानेस्यादयस्कंदकाल योः 35 अर्वातुरंगमपुंसिकुत्सितेयाच्यलिंगकः आसनादर स्वपीठेयावानिवर्तने 36 आसनीविपणौस्थित्यामासनोनातु! जीरके आदानंग्रहणेपिस्यादलेकारेचवाजिनाम् 37 आपलः॥ सविपत्तीचमालेवाच्यवदीरितः आत्मासिस्वभावेपिप्रयत्नमनसे रपि 38 पृताव दिमनीषायांशरीरब्रह्मणोरपि आलानं करिणावा! धस्तंभेरजौचनस्त्रियों 39 ईशाने ज्योतिषिक पुलिंगास्यात्रि लोचने उत्तानमगभीरस्यादस्यिशयितेत्रिषु 40 उत्थानमुद्य ||मेतंत्रपौरुषेपुस्तकरणे प्रांगणागमहर्षेषुमलरोगेपिनद्वयोः 41 // उद्यानं स्थान्निःसरणेवनभेदेश्योजने उदानोप्युदरावर्तवायुभेदे / भुजंगमे 42 उद्धालमुगलेवाच्यलिंगरल्यानपुंसकम्॥ोदनंना स्त्रियांभक्तबलायामोदनी स्त्रिया 43 कमनकामुकेकामे भि / रुपेशोकपादपे कंपनै नयोलवंप्रेस्यादभिधेयवत् 4k aaily ठिनर्मापेनिष्ठरेस्यात्स्तब्यपित्रिषुनपुंसकंस्थाल्या कठिनीति कायामपिकठिना गुडशवरायांच 45 नंदनं रोदनेपिस्यादा | हानेप्यथकल्पना करिणःसज्जनायोस्त्रीलीबंलुप्तोचकल्पने 46 कर्तनंनद्वयोज्छेदेनारीणांसूत्रनिर्मिती कर्मातीच्याप्यक्रिययोः / कदनंमईपापयोः 47 कारन कोचनारेस्याचपके नागडे सरेउ दुबरेचधतूरेहरिद्रायाचकांचनी 48 कोबेलसरेमिका नीभीरुवंदयोः कामीतुकामुकेचक्रवाकेपारावतेषिच कानी / ॥न:कन्यकाजाततनयेव्यासकर्णयोः काकिनीएणमादेविमानसा दवराटके 50 काननं विपिनेगेहेएरमेष्ठिमुखेपिच कुहनंमृत्तिका Marw % 3D - -- - / - - - RWER For Private and Personal Use Only