________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश: 58 - - श्वासेपुसिमर्कटजालके 42 इश्गंध सुगंधौस्यात्रिषुकीवंतवाल|| के इशगंधाकोकिलाकोश्यांकाशेचगोसरे 43 उपलब्धिर्मिती प्राप्तावपिज्ञानेचयोषिति उग्रगंधानमोदापावचायोचिदिकोषपोष्ट का) लस्कंधस्तमालेस्यात्तिंदुकेजीवकदमे तीक्ष्णगंधावचारानिकयोः॥ शोभांजने पुमान् 45 तणगोधाचित्रकोलेरुकलासेपिगोषिति पा रिल्याधस्तुसिस्याटेनसेचहुमोत्सले 46 ब्रह्मबंधुरधिक्षिसेनि|| दिशेब्राह्मणस्यना महौषधंतु ग्यास्यादिषायालशुनेपिच 47 // समुन्नद्धःसमुतेपंडितमन्यगर्विते॥धपंचायोजनगंधाकस्तू। सितायांच्यासमातरि 48 ॥इतिधांतवर्गः॥नैकम् ॥नापु| मान्सुगतेबंधेहिरंडेप्रस्तुतेपिचा नदिः अग्निर्वैश्वानरेपिस्याच्चि त्रकारल्यौषधोपुमान् 1 अन्नभक्तेचभुत स्थादिनःपत्यानृपार्कयोः ||उन्नक्किन्नेचसुरतेकत्सबकुक्षिषुरपनस्यात्कांस्यताला |दिवाद्यमध्यमनृत्ययाः नामुस्तान्धौघदा विस्तारेलोहमुद्गरेगा || त्रिषुसांद्रेरढेचाथचिन्हं लक्ष्मपताकयोःचीनोदेशोशुकबीहि || भेदेनेतीमृगोतरे 4 छन्नंतरहसिक्कीबंछादितेवाच्यलिंगवत् / / छिन्नंकृत्तेबिलिंगस्याहच्यामपियोषिति 5 जनोलोकेमहर्लो कात्परलोकेचपामरे जनीसीमंतिनीबध्वोरुत्पत्तावौषधीभिदि। जन्दास्यासंसिराजर्षिभेदेचमधुसूदने ज्यानिजीणेचहानीच तिदिन्यामपियोषिति 7 जिनो इतिचबुद्धेचपुंसिस्याज्जित्रेत्रिषु ज्योत्स्नाचंद्रातपेपिस्याज्योस्नायुक्तनिशिस्मता 8 ज्योत्नीपटो ॥लिकायांस्याज्योत्स्नायुक्तनिशिस्त्रियां तनुःकायेत्वचिस्त्रीस्यात्रि वल्पविरलेशे 9 दानं गजमदेस्यागेपालनछेदशुद्धिपदानुर्दा | तरिविक्रांतदीनानीमूषिके स्त्रियां 10 वाच्यवदुर्गतेभीतेद्युम्नं वित्तेबलेपिच धनःपुमान्यियालदौराशिभेदेशरासने धनंत गोधनेवित्ते धानाभश्यवेपिच धान्याकेभिनवोद्भिन्ने धेनी नद्या नदेपुमान 12 नग्नोवेदिक्षपणयो-सित्रिषुविवाससि न्यूनंग mmmmmmmon For Private and Personal Use Only