________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः५५ rasama omammamm enaemamam ॥तिभेविष 40 पडिदस्यात्कीटभेदपंडरीकाक्षयोःशुमान् संपत भूतौराणोत्कर्षहार देपिचस्त्रियां ४१संविषिमाप्रतिज्ञायामा चारज्ञानसंगरे संभाषणेक्रियाकारसकेतोनानितोषणे 42 संने दसटनेसंगेमुनेदारोचनोमयोः॥ दचतुः॥अभिष्पंदोतिर || दौस्यादास्त्रावेक्षिगदेपिच 53 अशपदीस्त्रीकनकेशरिणा फलकेपिच अष्टापदीचंद्रमळ्यांशरभेमर्कटेपुमान् 44 अव वादस्तुनिंदायामाज्ञानिमयोरपि अभिमदतपुसिस्यादरम दिसंपण्येच 45 एफपदंतकालेनपुंसकंवमनिस्त्रीस्यात् क दुकंदापुमानशिग्रीश्रृंगवेरससोनयोः 46 करूविंदरत्नभेदे मुस्ताकुल्माषयोःपुमान् अथकोकनदंरतकुमुदेरक्तपंकजे 47| चतुष्पदीतुपयेनापशौचकरणांतरे भवेज्जनपदोजानपदोपि जनदेशयोः 48 तमोनदग्नीदनाप्रतिपदस्वीतियोमती परिवादोपवादेस्याहीणावादनवस्तुनि 49 प्रियंवद रखेचरेना प्रियवाचितुवाच्यवत् पीठमोतिधृष्टस्यान्नापकस्यप्रियेपिचर 50 फुटभेदोनदीवक्रेपत्तनात्तोययोरपि महानादःकुंजरेस्याहू एकान्देमहास्वने 51 मुचकंदोरसभेदेनाधारतनयेपिच मे घनारस्तुवरुणेतनयेरावणस्यच 52 विशारदापण्डितेचष्टे विष्णुपदं तुखे क्षीरोदेचस्त्रियांगंगारविसंक्रांतिभेदयोः 13 शनिटसमान्बासुदेवराजांतरेपिच शतानंदोमुने ददेवकीनं दिनैपिच 54 शतदादाखियांक्वेसौदामिन्यांचकीर्तिता सम यादःसमीपेनामर्यादासहितेत्रिषु 55 // पंचभवेटुप निषा धर्मवेदांतक्जिस्त्रियां सहस्त्रपादःकारुडेमार्तडेयत्वपूरुषे ५साइतिदातवर्गः॥धैकधिोनाधर्मकुबेरेचक्कीवंतवसुनि, स्मृतं धोधाचब्रह्मणिरल्यातोधातुःस्याहारकेपिच धीओनेज्ञा नभेदेपिधू-स्मृताधूनने स्त्रियां हिः अर्वसमासेरखेडेगा| ब्धि सरसिवारिधी अंधस्यातिमिरेकीबंचमहीने - - - - D For Private and Personal Use Only