________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः 53 रिवारिवाहमुस्तकयोः पुमान् कंदोरस्त्रीसूरणेशस्यमूलेजलधरेषमा|| न 2 अंदूःस्त्रियांस्यान्निगडेपभेदेभूषणस्यच कंदोमायेस्त्री मुकुंदभ्रमिनियतरेखना ३सोदास्यासंसिरजसिपेषणेचप्रकीर तितः गदोभातरिविष्णोःस्यादरामयेनायुधेगदा॥४॥छदःप // लाशेगरुतिग्रंथिपर्णतमालयोः छंदोवशेष्यभिप्रायेधीदात्रीमनी | षयोः 5 नंदि फ़्तांगानेदेशलीनंदिकेश्वरेपुमान् नदीसरि // |तिशेणादौनानंदा स्पादलिंजरे 6 गीतिथिविशेषेख्लीनि||| धिराजभिदोपुमान निंदास्यादपवारेपिड़त्सायामपियोषिति 7|| पदंशब्देचवाचव्यवसायप्रदेशयोः पादतचिन्हयो स्थान णयोरंकवस्तुनोः श्लोकपादेपिचक्कीबंपुलिंग:किरणेपुनः पा|| दोनु तुरीयांशेशैलपत्यंतपर्वते 9 चरणेचमयूखेचचंदालता तरेस्मृता भिसुक्यामपिबंद्यांचविंद दैतशतांतरे 10 भ्रुवोर्मध्ये रूपकार्यप्रसतौपृषतेपुमान् वेदितयन्यलिंगःस्यातभद्रंक ल्या ॥णशर्मणोः / भेदो धेविशेषस्यात् उपजापेविदारणे मदोरेत|| सिकस्तूयोगहभदानयोः 12 मंदो तीक्ष्णेचमूर्खेचौरेचा // भाग्यरोगिणोः अल्पेचत्रिपुसिस्याजुस्तिजात्यंतरेशनौ 13 || दास्यात्कोमले तीक्ष्णेरदो देवविलेखने विदाजानेचनिर्दिष्टाममी) पायांचयोषिति 14 वेदःश्रुतौचरतेचवेदिःस्यात्पंडितेपुमान् // स्त्रियामंगुलिमुद्रायांस्यात्परिष्कृतभूतले 15 शाद.स्यात्कर्दमे || षष्येस्वाद मिष्ठमनोज्ञयोःसूद स्तुकथितःसूपकारेचव्यंजनांत 216 खेदस्तुवेदनेपर्मे हर कीवंबुकचित्तयोः॥ त्रिः॥il गदः कपिभेदेना केयूरेतुनपुंसकं 7 अंगदायाम्यसिग्देतिहस्तिर॥ न्यामपियोषिति अदुरईट्रैस्पाइलहस्तमरखांकयोः 18 दःस्यादतिमौटलीयोन्यंगलियोजने अर्बदोमांसकोलेस्या सुरुषदशकोटिषु 19 महीधरविशेषनाथास्पदपदसत्ययोः / आसंदोबासुदेवस्थालादाभेदेचयोषिति आदानंदनेन्हा || - - - For Private and Personal Use Only