________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः 1 - - - - - - - - - - - - मे 32 पृथिवीपतिस्तुभूपालेऋषभाख्योषधोपुमान् मूर्धाभि वितोभूपालमंत्रिणिक्षत्रियेपिच 33 यादसांपतिरंभोधीप। ॥श्चिमाशापतावपि वसंतदूतस्यापिकपंचमरागयो। // 34 वसंतदूतीपाटल्यामभियुक्तेश्योषिति॥ तषट् ॥अर्धा रावतश्वित्र तित्तिरिपक्षिणि 35 // तसप्तासमुद्रनष नीतस्यारतीबंपीयूषचंद्रयोः॥ इतितांतवर्गः॥थैकं // || रिक्षणेमंगलेचसाध्वसेचनपुंसकं शिलोचयेपुमानेवकचित्तुभ| यरसके 1 ॥थति // अर्थोविषयार्थनयोर्धनकारणवस्तुषु अभिधेयेचशब्दानांनिस्ताचप्रयोजने 2 आस्था त्वालंबना स्थानयत्नापेक्षासुयोषिति कंथा मृन्मयभित्तोचतथानाकरणो तरे 3 कथःस्यादतिदुःखेपिनिष्पाकेपिट्रवस्यच कुथारनी |सयोर्वर्णकंबलेसिबर्हिषि 4 कोथोनानेत्ररोगस्यभेदेची शठितेत्रिषु ग्रंथों ग्रथमाधनयोःस्याच्छास्त्राक्षरसंख्ययोः / // 5 ग्रंथिस्तुग्रंथिपणेनाबंधेरूग्भेदपर्वणोः गाथाश्लोकेसे // स्थतान्यभाषायांगेयरत्तयोः तीर्थ शास्त्रावरक्षेत्रोपाय|| नारीरजःसुच अवतारसिंजुष्टांबुपात्रोपाध्यायमंत्रिषु 7 तु| त्थमंजनभेदेस्यान्नीलसूक्ष्मैलयोस्थियाम् दास्थ: स्यादुर्ग तैमूईदुःखेनतिष्ठतिविष प्रस्थोलियांमानभेदेसानाबुनिभी तवस्तुनि पार्टी ग्नौजलेकीपशु स्यान्मरुतित्रिपुरा तपयशिप्मजीरे स्त्रीपुमानग्नौनुपांतरे प्रोयोस्त्रीहया| घोणायांनाफट्यामध्यगेत्रिष. मंथःस्पायेंसिर्मथानेसा॥ सवेचदिवाकरे यूयंनिर्यक्समूहेस्त्रीषुषभेदेचयोषिति 11 // रथः पुमानषयवस्येदनेवेतसेपिच दीथी पंक्तीगृहोंगेचरूपको तरवत्मनो 12 संस्थतपस्थितेस्त्रीस्थितौसादृश्पनाशयो सार्थो वणिसमूहेस्यादपिसंघातमात्रके 13 सिक्योभक्त पलाकेतामधूच्छिष्टेनसकं ॥थत्रिः॥ अतिथिः शेष ---- m - - - - - - - -- For Private and Personal Use Only