________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः४९ m eanpo w ermedian - - - - - - निष सुरायांचंगरुत्मांबपक्षिमात्रेखगाधिपे 96 भवेगही पतिःपुंसिगृहस्थेपिचमंत्रिणि चंद्रकांतस्तुसिस्यान्मणि भेदेचकैतवे 97 चर्मण्वतीनदीभेदेकदलीपादपेस्त्रियाम् चित्रराप्तस्तुपुंसिस्याद्यमेतस्यचलेखके 98 दिवाभीतर भिलेस्यादुलूकेकुमुदाकरे दिवाकीर्तिस्तुसिस्थान्नापितांताव || सायिनोः 99 हीपवानसिंधुनदयोहीपवत्यापगाभुषोः दृष|| तीनदीभेदेकात्यायन्यामपिस्त्रियां 200 स्याउमकेत्तु॥ रुत्पातभेदेवैश्वानरेपुमान् नंद्यावर्त पुमान्वेश्मप्रभेदभगवद्रुमे 1 नदीकातसमुद्रस्यादिजले सिंदवारके नदीकातास्त्रियो जबांकाकजंघौषधावपि 2 नागदतोहिपरदेगृहानिर्गतदा रुणि नागदेतीतुकुंभायांग्रीहस्तिन्यामपिस्त्रियाम् 3 निष्काl शितो निर्गमितेःप्याहितेऽधिकृतेपिच अथनिस्तुषितं त्यक्ते // त्वग्निहीनेलपूरुते ४निराहतिरनाकारे स्वाध्यायेवारणेत्रि षु परिगतंत्रिषुप्रासेविस्मृतज्ञानचेष्टिते 205 अयप्राणिहित न्यस्तेपातेपिचसमाहिते अथपल्लवितलाक्षारक्तेसपल्लवेतते। 6 भवेत्ाणिहितंद्रिष्टेप्रतिस्वलितबडूयोः प्रतिक्षिप्तंगरित स्यात्प्रेषितेपंचत्रिषु 7 परिवर्ती विनियमेकूर्मराजेप्रवर्तन परित्तास्त्रीवारुण्यांस्यन्नेस्यादभिधेयवत् प्रधूपि ताब्लेशितायोसूर्यगंतव्यदिश्यपि पंचगुप्त स्तुचार्वाकदर्शन||| कमठेपुमान् 9 प्रजापतिश्चदक्षादौमहीपालेविधातरि प्रति पत्तिःप्ररत्तोचप्रागल्येगौरवेपिच 1. संप्राप्तचप्रबोधेचपदा प्रामोचोषिति अथप्रजितामांसामुंडीरीतापसीच 11|| प्रतिकृतिरथा यांप्रतिनिधिप्रतीकारयोश्वस्त्री पाशुपतो|| बकपुष्पेस्पातरसपत्यधिदैवतेचतक्ते 12 पारिजातःसुर|| तरोपरिभद्रतरावपि पारावतीगोपगीतेनदीभिल्लवलीफले। 13 पारावताफलतथामर्कटतिंदुके पुष्पदंतस्तुदिङ्गागभे - - - - - Rement. - asna For Private and Personal Use Only