________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:४७ emonommaramananemmen-mummm mmmmmmmmmRARIAnti 59 रत्तांतःप्रक्रियापास्यात्काल्लेवाप्रिभेट्योः प्रस्तावेवेष्टि तंरुखेलासकेकरणांतरे 60 बेल्लितंगमनेकीबंकुटिलेविध तेत्रिषु विवर्त्तः समुदायेस्यादपवर्तननृत्ययोः 61 शकत कीठभेदेस्यानासपक्षिविहंगयोः श्रीमास्तिलकवानामनोज्ञ तानकत्रिषु 62 श्रीपतिःपुंसिपृथिवीनाथेचमधुसूदने all गंतोतःपुरेक्ष्माभृत्रहस्कांतरेपिच 63 स्त्रवतीतुतरंगि| ण्यांगुल्मस्थानौषधीभिदोः संवतःप्रलयेमुन्यंतरेकर्षफलेपिच 64 सवलितंचलितेश्रेषेसंहतं संगतेदृढे संस्कृत कृत्रिम शस्तभूषितेप्यन्यलिंगकः 65 कीबंतुलक्षणोपेतेस्थपति कं सकिन्यपि जीवेष्टियाजकेशिल्पिभेटेनासत्तमेत्रिषु 16 संघा तः पुंसिघातेचसंहतौनरकांतरे संवित्ति प्रतिपत्तौस्यादविवादेजा नस्यच 7 संततिःस्यात्पत्तौगोत्रेपारंपर्यपुत्रपौत्राणम् संग ॥तिः संगमेजानेसन्नतिःप्रणतीध्वनौ 6 समितिःसंपराये स्यात्सभायांसंगमेपिच समात्तिखसानेस्यात्समर्थनेयसंमतिः 69 अभिलाषेप्यनुज्ञायांसवित्याचास्तुयोषिति स्थापितंनि वितेन्यस्तस्तिमितोचंचलायोः 70 सिकतास्त्रीसिकतिले|| वालुकायांतभूमनि सुरतस्यालिधुवनेदेववेसुरतास्मृता 71|| सुकतं तुशुभेपुण्येतीबंसुविहितेत्रिषु सुव्रतासुखसंदोधाशो|| भनवतयोरपि 72 सुनीतिःशोभननयेध्रुवमातरियोषिति सूत्र तमंगलेपिस्याप्रियसत्येवचस्यपि 73 हरिदि शिस्त्रियांपुसि हयवर्णविशेषयोः अस्त्रियांस्यातणेचाथहर्मितंक्षिप्तदग्धयोः |74 हरितास्त्रीचदूर्वायोहरिद्वर्णयुतान्यवत् हसेत्यंगारधा न्यांचमल्लिकाशाकिनीभिदोः 75 हीतः पक्षिभेदेस्यान्मुनि देखकेतवे हृषितं विस्मितेप्रीतेप्रहतेहटलोमनि ७६॥तचतु अवसितमृद्धशातेव्यवसानगतेचवाच्यलिंगस्यात् अर्थपतिः पुलिंगोधनादिनाथेचनरनाथे 77 अवदात:सित्तेगोरेविशुद्धे - - - % - - For Private and Personal Use Only